SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ -४०] भ्रान्तिविचारः १२३ कारत्वासंभवात् । तथा हि । ज्ञानं न रजताकारवत् चिद्रपत्वात् स्वसंवेदनत्वात् प्रमाणत्वात् अमूर्तत्वात् बाह्येन्द्रियाग्राह्यत्वात् अंजडत्वात् रूपादिरहितत्वात् व्यतिरेके दर्पणवदिति। तस्मात् ज्ञानस्य रजताधाकारवत्त्वं नाङ्गीकर्तव्यम्। तथाङ्गीकारे प्रमाणविरोधात् । तत् कथम् । वीतं रजतादिकं ज्ञानाकारं न भवति पुरोदेशे जिघृक्षाविषयत्वात् इदंतया प्रतिभासमानत्वात् अहमहमिकया अप्रतिभासमानत्वात् बाह्यतया अवभासमानत्वात् पुरोदेशे प्रवृत्तिजनकत्वात् व्यतिरेके ज्ञानस्वरूपवदिति। तथा च पृथिव्यादीनां रजतादीनां च संविदन्यत्वसिद्धेः बहिःप्रमेयत्वसिद्धिः। ननु तथापि बाह्योऽर्थः स्वयं संवेदनमुत्पाद्य स्वाकारं समय॑तदाकारसंवेदनेन गृह्यत इति सौत्रान्तिको व्याचष्टे । तदप्ययुक्तम् । नीलादिबाह्योऽर्थः अतदाकारज्ञानेन गृह्यते ज्ञानादर्थान्तरत्वात् जडत्वावत् तथा नीलाद्याकारः ज्ञाने न समयंते अर्थाकारत्वात् जडाकारवदित्यादिप्रमाणैर्बाधि तत्वात् । किं च शाने नीलाद्याकारार्पणाङ्गीकारे जडाद्याकारार्पणप्रसंगश्च । तथा हि । जडाकारः ज्ञाने समय॑ते अर्थाकारत्वात् नीलाकारवत्। तथा चांदी ज्ञान का आकार नहीं हो सकती । ज्ञान चैतन्यरूप है, स्वसंवेद्य है, अमूर्त है, प्रमाणरूप है, जड नही है, बाह्य इन्द्रियों से ज्ञात नही होता तथा रूपादि गुणों से रहित है। ( इस के विपरीत चांदी अचेतन, मर्त, जड, बाह्य इन्द्रियों से ग्राह्य, रूपादि सहित है।) अतः ज्ञान चांदी का आकार धारण नही कर सकता। ज्ञान के विषय में 'यह आगे पडा है, इसे उठा लेना चाहिए' यह भावना नही होती किन्तु चांदी के विषय में होती है। अतः चांदी ज्ञान का आकार नही है। इस प्रकार ज्ञान से भिन्न बाह्य पदार्थों का अस्तित्व सिद्ध होता है। सौत्रान्तिक बौद्धों का मत है कि बाह्य पदार्थ ज्ञान में अपना आकार बनाते हैं अतः ज्ञान के ही विभिन्न आकारों की प्रतीति ज्ञाता को होती है। किन्तु यह कथन युक्त नही । नीले पदार्थ को जानते समय ज्ञान नीला नही होता - पदार्थ का आकार धारण नही करता । यदि ज्ञान पदार्थों का आकार धारण करेगा तो जड भी हो जायगा १ यत् रजताद्याकारवत् भवति तत् चिद्रूपं न भवति यथा दर्पणः इत्यादि। २ यत् ज्ञानाकारं भवति तत् पुरोदेशे जिघृक्षाविषयो न भवति यथा ज्ञानस्वरूपम् ।
SR No.022461
Book TitleVishva Tattva Prakash
Original Sutra AuthorN/A
AuthorVidyadhar Johrapurkar
PublisherJain Sanskruti Samrakshak Sangh
Publication Year1964
Total Pages532
LanguageHindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy