SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ ( १८ ) वेद्यं च मोहनीयं चा- युष्क च नाम गोत्रकम् | विघ्नं चाष्टममाख्यातं शुभाशुभमिति द्विधा ॥ १०३ कार्मणवर्गणाजात - मिदं पौगलिकं मतम् । औदादिकारिभेदेन, वर्गणाष्टविधा मता ॥ १०४ ॥ प्रकृत्यादिविधाभिश्च चतुर्धा कर्म कीर्तितम् | मिथ्यात्वाविरतियांग- कषायाश्चेति बन्धकाः १०५ , प्रकृत्यां च प्रदेशे च कारणं योग आहितः । अनुभागे स्थिता च स्यात्, कषायाः कारणं किल यथासम्भवमेतेषा मष्टधा करणं मतम् । एतेषामुदयादिः स्याद्, द्रव्यक्षेत्रादिभेदतः ॥ १०७ - ज्ञानदर्शनचारित्र प्रभृतिः स्याद् यथायथम् । क्षयोपशान्तिभावेन, चैतेषामेव कर्मणाम् ॥ १०८ ॥ चतुर्विधा अमुक्ताः स्यु- नीरकादिप्रभेदतः । रत्नप्रभादिभेदेन, नारकाः सप्तधा मताः ॥ १०९ ॥
SR No.022459
Book TitleJain Muktavali Suristava Shatakam Cha
Original Sutra AuthorN/A
AuthorMuninandanvijay
PublisherMansukhbhai Maneklal Shah
Publication Year1923
Total Pages48
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy