SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ सांख्यमतम्। ततौयो ऽधिकारः। • प्रथादौ सांख्यमतप्रपनानां परिज्ञानाय लिङ्गादिकं निगद्यते। त्रिदण्डा एकदण्डा वा कौपीनवसना धातुरकाम्बराः शिखावन्तो जटिनः खुरमुण्डा मृगचर्मासना द्विजग्टहाशनाः पञ्चग्रासौपरा वा द्वादशाक्षरजापिनः परिव्राजकादयः । तद्भका वन्दमाना त्रों नमो नारायणायेति वदन्ति, ते तु नारायणाय । नम इति प्राहुः । तेषां च महाभारते बौटेति ख्याता दारवौ . मुखवस्त्रिका मुखनिःश्वासनिरोधिका भूतानां दयानिमित्तं भवति । यदाहुस्ते। घ्राणदितो ऽनुयातेन श्वासेनैकेन जन्तवः । हन्यन्ते शतशो ब्रह्मवणुमात्राक्षरवादिनाम् ॥ १॥ 10 ते च जलजीवदयार्थ स्वयं गलनकं धारयन्ति, भक्तानां चोपदिशन्ति । षट्त्रिंशदगुलायामां विंशत्यङ्गुलविस्तृतम् । दृढं गलनकं कुर्याद्भूयो जौवाग्विशोधयेत् ॥ १ ॥ नियन्ते मिष्टतोयेन पूतराः क्षारसंभवाः । क्षारतोयेन तु परे न कुर्यात्मकरं ततः ॥ २ ॥ लूतास्यतन्तुगलिते ये बिन्दौ मन्ति जन्तवः । सूक्ष्मा भ्रमरमानास्ते नैव मान्ति त्रिविष्टपे ॥ ३ ॥ 15
SR No.022457
Book TitleShad Darshan Samucchay
Original Sutra AuthorN/A
AuthorLuigi Suali
PublisherAsiatic Society
Publication Year1905
Total Pages196
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy