SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ . नैयायिकमतम् । कथामुपक्रमते तत्र च सिमाधयिषितार्थसाधनाय वा परोपलम्भाय वा सिद्धान्तविरुद्धमभिधत्ते, सो ऽपसिद्धान्तेन निग्टह्यते। यथा मौमांसामभ्युपगम्य कश्चिदग्निहोत्रं स्वर्गमाधनमित्याह । कलं पुनरग्निहोत्रक्रिया ध्वस्ता सती वर्गस्य माधिका भवतीयनुयुक्तः प्राह । अनया क्रियया राधितो महेश्वरः फलं 5 ददाति राजादिवदिति । तस्य मीमांसानभिमतेश्वरखौकारादपसिद्धान्तो नाम निग्रहस्थानं भवति ॥ २१ ॥ हेत्वाभासाश्च यथोक्ता असिद्धविरुद्धवादयो निग्रहस्थानम् ॥ २२ ॥ ___ इति भेदान्तरानन्ये ऽपि निग्रहस्थानानां द्वाविंशतिर्मूल- 10 भेदा निवेदिता इति । तदेवं छलजातिनिग्रहस्थानखरूपभेदाभिज्ञः स्ववाक्ये तानि वर्जयन्परप्रयुक्तानि समादधद्यथाभिमतमाध्यसिद्धिं लभत इति ॥ अचानुक्रमपि किंचिनिगद्यते । अर्थापलब्धिहेतः प्रमाणम् । एकात्मसमवायिज्ञानान्तरवेद्यं ज्ञानं प्रमाणाद्भिनं फलं, पूर्वं 15 प्रमाणमुत्तरं तु फलम् । स्मृतेरप्रामाण्यम् । परस्परविभनौ सामान्यविशेषौ नित्यानित्यत्वे सदमदंशौ च । प्रमाणस्य विषयः पारमार्थिकः । तमश्छाये अद्रव्ये । श्राकाशगुणः शब्दो ऽपौगलिकः। संकेतवशादेव शब्दादर्थप्रतीतिर्न पुनस्तत्प्रतिपादनमामर्थ्यात् । धर्मधर्मिणोर्मेंदः मामान्यमनेकवृत्ति । आत्मविशेष- 20 गुणलक्षणं कर्म । वपुर्विषयेन्द्रियबुद्धिसुखदुःखानामुच्छेदादात्मसंस्थानं मुकिरिति ॥ न्यायमारे पुनरेवं नित्यसंवेद्यमानेन
SR No.022457
Book TitleShad Darshan Samucchay
Original Sutra AuthorN/A
AuthorLuigi Suali
PublisherAsiatic Society
Publication Year1905
Total Pages196
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy