SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ 8 षड्दर्शनसमुच्चयः सटीक । - शब्दास्ये धर्मिणि इतकत्वं धर्मः क्व वर्तते। तदेवं हेलाभावादमिद्धिरनित्यत्वेस्थेति ॥ १३ ॥ साधर्म्यसमा वैधर्म्यममा वा या जातिः पूर्वमुदाहारि सैव संशयेनोपसट्रियमाण संशयसमा जातिर्भवति। किं घटसाधा5 स्कृतकवादनित्यः शब्द उत तवैधादमूर्तत्वावित्य इति ॥ १४ ॥ द्वितीयपक्षोत्थापनबुद्या प्रयुज्यमाना सैव साधर्म्यममा वैधसमा च जतिः प्रकरणममा भवति । तत्रैवानित्यः शब्दः, कतकत्वाइटवदिति प्रयोगे नित्यः शब्दः श्रावणत्वाच्छब्दत्ववदिति । उहावनप्रकारभेदमात्रेण च जातिनानात्वं द्रष्टव्यम् ॥ १५ ॥ 10 चैकाल्यानुपपत्त्या हेतोः प्रत्यवस्थानं हेतुमा आतिः । हेतः साधनं तत्माध्यात्पूर्व पश्चात्मह वा भवेत् । यदि पूर्वमसति माध्ये तत्कस्य साधनम्। पथ पश्चात्माधनं तर्षि पूर्व माध्यं तस्मिंश्च पूर्वमिद्धे किं साधनेन। अथ युगपत्माध्यसाधने तर्हि तयोः सव्येतरगोविषाणयोरिव माध्यमाधनभाव एव न भवे15 दिति ॥ १६ ॥ अर्थापत्त्या प्रत्यवस्थानमापत्तिममा जातिः। यद्यनित्यसाधात्कृतकवादनित्यः शब्दोऽर्थादापद्यते, तदा नित्यसाधानित्य इति । अस्ति चास्य नित्येनाकाशादिना साधर्म्यममूर्तत्वमित्युद्भावनप्रकारभेद एवायमिति ॥ १७ ॥ 20 अविशेषापादनेन प्रत्यवस्थानमविशेषममा जातिः। यदि शब्दघटयोरेको धर्मः कृतकत्वमिव्यते, तर्हि समानधर्मयोगात्तयोरविशेषे तददेव सर्वपदार्थानामविशेषः प्रसन्यत इति ॥१८॥
SR No.022457
Book TitleShad Darshan Samucchay
Original Sutra AuthorN/A
AuthorLuigi Suali
PublisherAsiatic Society
Publication Year1905
Total Pages196
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy