SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ घड्दर्शनसमुच्चयः सटौकः। प्रतिपक्षे च तुल्य इत्यर्थः । अनित्यः शब्दः पक्षसपक्षयोरन्यतरबात्, सपक्षवदित्येकेनोके द्वितीयः प्राह। यद्यनेन प्रकारेणनित्यत्वं माध्यते, तर्हि नित्यतामिद्धिरप्यस्तु, यथा नित्यः शब्दः पक्षमपक्षयोरन्यतरत्वात् सपक्षवदिति। अथवानित्यः शब्दो 5 नित्यधर्मानुपलब्धेः घटवत्, नित्यः शब्दोऽनित्यधर्मानुपलब्धेराकाशवदिति । न चैतेष्वन्यतरदपि साधनं बलीयो यदितरस्य बाधकमुच्यते । ५ ॥ निग्रहस्थानान्तर्गता अप्यमी हेत्वाभासाः न्ययविवेकं कुर्वतो वादे वस्तुशुद्धिं विदधतौति पृथगेवोच्यते ॥ ___ छतं कूपो नवोदक इति परोपन्यस्तवादे खाभिमतकल्पनया 10 वचनविघातश्छलम् । तत्त्रिविधं वाक्छलं सामान्यच्छलमुपचार छलं च । परोक्नेऽर्थान्तरकल्पना वाक्छलम् । यथा नव्यः कम्बलोऽस्येत्यभिप्रायेण नवकम्बलो माणवक इत्युक्ते चलवाद्याह, कुतोऽस्य नवसंख्याः कम्बला इति । १ ॥ संभावनयातिप्रमङ्गिनो ऽपि सामान्यस्योपन्यासे हेतुत्वारोपणेन तनिषेधः मामान्य15 च्छलम्। यथा अहो नु खल्वसौ ब्राह्मणो विद्याचरणसंपन्न इति ब्राह्मणस्तुतिप्रसङ्गे कश्चिद्वदति। संभवति ब्राह्मणे विद्याचरणसंपदिति। तच्छलवदी ब्राह्मणत्वस्य हेतत्वमारोप्य निराकुर्वनभियुङ्क। व्रात्येनानैकान्तिकमेतत् । यदि हि ब्राह्मणे विद्याचरणसंपद्भवति, तदा व्रात्येऽपि मा भवेत् । व्रात्योऽपि 20 ब्राह्मण एवेति । २ ॥ श्रौपचारिके प्रयोगे मुख्यार्थकल्पनया ५ प्रतिषेध उपचारच्छलम् । यथा मच्चाः चोशन्तीत्युक्ते छलवा द्याह। मञ्चस्थाः पुरुषाः क्रोमन्ति, न मञ्चास्तेषामचेतनवा
SR No.022457
Book TitleShad Darshan Samucchay
Original Sutra AuthorN/A
AuthorLuigi Suali
PublisherAsiatic Society
Publication Year1905
Total Pages196
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy