SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ षड्दर्शनसमुच्चयः सटोकः । वाद उदाहृतः कीर्तितः । श्राचार्यः पूर्वपचं खोद्यत्याचष्टे शिष्यश्चोत्तरपचमुररीकृत्य पूर्वपचं खण्डयति । एवं पचप्रतिपच - संग्रहेण निग्राहक सभापतिजयपराजयच्छलजात्याद्यनपेचतयाभ्यासाथै यत्र गुरुशिष्यौ गोष्ठौं कुरुतः, स वादो विज्ञेयः ॥ 5 अथ जल्पवितण्डे विवृणोति । 10 विजिगीषुकथा या तु च्छलजात्यादिदूषणा । स जल्पः सा वितण्डा तु या प्रतिपक्षवर्जिता ॥ ३०॥ या तु या पुनर्विजिगीषुकथा विजयाभिलाषिभ्यां वादिप्रतिवादिभ्यां प्रारब्धा प्रमाण गोष्ठी, कथंभूता, छलानि जातयश्च 10 वच्यमाणलचणानि श्रादिशब्दानिग्रहस्थानादिपरिग्रहः, एतैः कृत्वा दूषणं परोपन्यस्तपचादेर्दोषोत्पादनं यस्यां मा इलजात्यादिदूषणा, स विजिगीषुकथारूपो जल्प उदाहृत इति पूर्वश्लोकात्संबन्धनौयम् । ननु च्छलजात्यादिभिः परपचादेर्दूषणोत्पादनं सतां कर्तुं न युक्तमिति चेत् । न । सन्मार्गप्रतिपत्तिनि15 मित्तं तस्याभ्यनुज्ञातत्वात् । श्रनुज्ञातं हि स्वपक्षस्थापनेन सन्मार्गप्रतिपत्तिनिमित्ततया छलजात्याद्युपन्यासैरपि परप्रयोगस्य दूषणोत्पादनम् । तथा चोक्तम् । दुःभिचितकुतर्कांशलेशवाचालिताननाः । शक्याः किमन्यथा जेतुं वितण्डाटोपमण्डिताः ॥ २ ॥ गतानुगतिको लोकः कुमार्ग तत्प्रतारितः । मार्गादिति च्छलादीनि प्राह कारुणिको मुनिः ॥ ३ ॥ 20
SR No.022457
Book TitleShad Darshan Samucchay
Original Sutra AuthorN/A
AuthorLuigi Suali
PublisherAsiatic Society
Publication Year1905
Total Pages196
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy