SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ घड्दर्शनसमुच्चयः सटौकः। जिनमतकीर्तनेन कीर्तयिष्यति । अन्यमङ्गलं पुनरभिधेयतात्पर्यार्थः पर्यालोच्यः सुबुद्धिभिरित्यत्र सुबुद्धिशब्दसंशब्दनेन वक्ष्यति । तस्य विविधस्यापि फलमिदम् । तं मंगलमाईए मज्झे पज्जतए य मत्थस्म । पढमं सत्यस्माविग्घपारगमणाए निद्दिष्टुं । तम्मेवा विग्घत्थं मज्झिमयं अंतिमं च तस्मेव । अवोच्छित्तिनिमित्तं सिस्मपसिस्माइसम्म । वीरं नत्वेत्युनं, तत्र वाप्रत्ययस्योत्तरक्रियामापेक्षवानिगद्यत इति क्रियापदमत्र संबन्धनीयम् । को निगद्यते । सर्व 10 दर्शनवाच्योऽर्थः । सर्वाणि मूलभेदापेक्षया समस्तानि यानि दर्शनानि बौद्धादीनि तैस्तेषां वा वायोऽभिधेयोऽर्थादेव तत्त्वप्रमाणदिलक्षणः संक्षेपेण समासेन निगद्यते ऽभिधीयते । मयेत्यनुक्तमप्यत्रार्थाद् गम्यते । एतेन साक्षादभिधेयमभ्यधात् ॥ संबन्धप्रयोजने तु मामदिवसेये । सर्वदर्शनवक्रव्यदेव18 तत्त्वादिज्ञानमुपेयं, इदं शास्त्रं तस्योपायः, एवमुपायोपेयलक्षण: संबन्धः सूचितो द्रष्टव्यः । प्रयोजनं तु वेधा, कर्तुः श्रोतश्च । इयमपि वेधा, अनन्तरं परंपरं च । कतरनन्तरं प्रयोजन मत्त्वानुग्रहः। श्रोतुरनन्तरं मर्वदर्शनाभिमतदेवतत्त्वप्रमाणादि ज्ञानम् । इयोरपि परंपरं पुनहयोपादेयदर्शनानि ज्ञात्वा 20 हेयान्यपहायोपादेयं चोपादाय परंपरयानन्तचतुष्टयात्मिका मिद्धिरिति ॥ नन्वयं शास्त्रकारः सर्वदर्शनसंबन्धीनि शास्त्राणि सम्यक्परिज्ञायैव परोपकाराय प्रस्तुतं शास्त्रं दृधवान, तत्कथ
SR No.022457
Book TitleShad Darshan Samucchay
Original Sutra AuthorN/A
AuthorLuigi Suali
PublisherAsiatic Society
Publication Year1905
Total Pages196
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy