SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ घड्दर्शनसमुच्चयः सटोकः। फलितं दृष्ट्वा पुष्पिता जगति चूता इति प्रतिपत्तिा । प्रयोमस्तु । पुष्पिता जगति चूतासूतत्वात, दृष्टचतवदित्यादि। अथवा पूर्वण व्याप्तियाहकप्रत्यक्षेण तुल्यं वर्तत इति पूर्ववत्मबन्धग्राहकप्रत्यक्षेण विषयतुल्यत्वात्कथंचित्परिच्छेदक्रियाया अपि तुल्यता5 चानुमाने समस्तौति क्रियातुल्यत्ववतः प्रयोगः सिद्धः। तेन पूर्वप्रतिपत्त्या तुल्या प्रतिपत्तियतो भवति, तत्पूर्ववदनुमानम् । इच्छादयः परतन्त्रा गुणत्वात् रूपादिवदिति शेषवत्राम परिशेषः । स च प्रसकानां प्रतिषेधेऽन्यत्रप्रसङ्गासंभवाच्छिष्यमाणस्य संप्रत्ययः, यथा गुणवादिच्छादौनां पारतव्ये सिद्धे शरीरा10 दिषु प्रसक्तेषु प्रतिषेधः । शरीरविशेषगुणा इछादयो न भवन्ति, तद्गुणानां रूपादौनां खपरात्मप्रत्यक्षवेनेच्छादीनां च खात्मप्रत्यक्षत्वेन वैधात् । नापौन्द्रियाणां विषयाणं वा गुणा उपहतेष्वप्यनुस्मरणदर्शनात् । न चान्यस्य प्रसक्तिरस्ति । अतः परिशेषादात्मसिद्धिः। प्रयोगश्चात्र । योऽसौ परः स श्रात्म35 प्रध्दवाच्यः, इछाद्याधारत्वात् । ये त्वात्मशब्दवाचा न भवन्ति, तरछाचाधारा अपि न भवन्ति । यथा शरीरादयः । पत्र प्रत्यक्षेणाटहोलान्वयं केवलव्यतिरेकबलादात्मनः प्रमा भेषवतः फलम्। पत्र धर्मों साधनधर्मश्च प्रत्यक्षः साध्यधर्मश्च सर्वदाप्रत्यक्षः माध्यते तत्मामान्यतोदृष्टम्। यथेच्छादयः परतन्त्रा गुणत्वाद्रूपवत् । 20 उपलब्धिर्वा करणमाध्या क्रियात्वाच्छिदिक्रियावत् । असाधा रणकारणपूर्वकं जगद्वैचित्र्यं चित्रवाञ्चिचादिवैचित्र्यवदित्यादि मामान्यतोदृष्टस्यानेकमुदाहरणं मन्तव्यम् । ननु माध्यधर्मस्थ
SR No.022457
Book TitleShad Darshan Samucchay
Original Sutra AuthorN/A
AuthorLuigi Suali
PublisherAsiatic Society
Publication Year1905
Total Pages196
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy