SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ घड्दर्शनसमुच्चयः सटौकः । तु ततो ऽपि ज्ञानाद्वानोपादानादिबुद्धय उत्पद्यन्ते, तदा हानादिबुद्दापेक्षया ज्ञानं प्रमाणं हानादिबुद्धयस्तु फलं, यदा ज्ञानं प्रमाणं, तदा हानादिबुद्धयः फलमिति वचनात् । तथा चानुभवज्ञानवंशजायाः स्मृतेस्तथा चायमित्येतज्ज्ञान5 मिन्द्रियार्थमन्त्रिकर्षजत्वात्प्रत्यक्षफलम् । तत् तेस्तु प्रत्यक्षता । सुखदुःखसंबन्धस्मृतेस्विन्द्रियार्थमन्त्रिकर्षसहकारित्वात्तथा चायमिति मारूप्यज्ञानजनकत्वेनाध्यक्षप्रमाणता। सारूप्यज्ञानस्य च सुखसाधनो ऽयमित्यनुमानिकफनजनकत्वेनानुमानप्रमाणता । न च सुखसाधनत्वशक्तिज्ञानमिन्द्रियार्थसन्निकर्षजं, शकेरसनि10 हितत्वात् । श्रात्मनो मन इन्द्रियेण मन्त्रिकर्ष सुखादिज्ञानं फलम्। मन इन्द्रियस्य तत्मविकर्षस्य च प्रत्यक्षप्रमाणता । एवमन्यत्रापि यथाई प्रमाणफलविभागोऽवगन्तव्य इति ॥ एतदेवेन्द्रियार्थसन्निकर्षादिसूत्र ग्रन्थकारः पद्यबन्धानुलोम्येनेत्थ माह। “इन्द्रियार्थसंपर्कात्यनम्" इत्यादि। अत्र संपर्कः 15 संबन्धः । अव्यभिचारि चेत्यत्र चकारो विशेषणममुच्चयार्थः । अव्यभिचारिकमिति पाठे... तु अव्यभिचार्यवाव्यभिचारिक स्वार्थ कप्रत्ययः । व्यपदेशो नामकल्पना। अत्रापि व्याख्यायां यत इत्यध्याहार्यम् । भावार्थः सर्वो ऽपि प्राग्वदेवेति ॥ __ अथ प्रत्यक्षतत्फलयोरभेदविवक्षया प्रत्यक्षस्य भेदा उच्यन्ते। 20 प्रत्यक्षं वेधा, अयोगिप्रत्यक्षं योगिप्रत्यक्षं च ॥ यदस्मदादौनामिन्द्रियार्थमन्त्रिकर्षाज्ञानमुत्पद्यते, तदयोगिप्रत्यक्षम् । तदपि विविधं निर्विकल्पकं मविकल्पकं च। तत्र वस्तुखरूपमात्रावभासकं
SR No.022457
Book TitleShad Darshan Samucchay
Original Sutra AuthorN/A
AuthorLuigi Suali
PublisherAsiatic Society
Publication Year1905
Total Pages196
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy