SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ नैयायिकमतम् । व्यापारो हि भावः कृतक दुष्यते । कृतकश्चेन्जगत्कर्ता स्यात्, तदा तस्याप्यपरेण कर्चा भाव्यमनित्यत्वादेव । श्रपरस्यापि च कर्तुरन्येन कर्त्रा भवनौयमित्यनवस्थानदी दुस्तरा स्यात् । तस्मानित्य एवाभ्युपगमनीयः ॥ नित्यो ऽपि स एको ऽद्वितीयो मन्तव्यो, बहूनां हि जगत्कर्तृत्वस्वीकारे परस्परं पृथक्पृथग - 5 म्यान्यविसदृशमतिव्यापृतत्वेनैकैकपदार्थस्य विसदृशनिर्माणे सर्वमसमञ्जममापद्येतेति युक्तं "एक" इति विशेषणम् ॥ एको ऽपि सर्वज्ञः सर्वपदार्थानां सामस्त्येन ज्ञाता, सर्वजलाभावे हि विधित्सितपदार्थोपयोगिज्जगत्प्रसृमर विप्रकौर्णपरमाणुक एप्रचयमम्यक्यामग्रौमौलनाचमतया याथातथ्येन पदार्थानां निर्माणं दुर्घटं 10 भवेत् । सर्वज्ञत्वे पुनः सकलप्राणिनां संमोलित समुचितकारणकखापानुरूप्येण कार्य वस्तु निर्मिमाणः स्वार्जित पुण्यपापानुमानेन च स्वर्गनरकयोः सुखदुःखोपभोगं ददानः सर्वथोचित नातिवर्तेत । तथा चोकं तद्भः ज्ञानमप्रतिघं यस्य वैराग्यं च जगत्पतेः । ऐश्वर्यं चैव धर्मश्च सहमिद्धं चतुष्टयम् ॥ १ ॥ जो जन्तुरनौशो ऽयमात्मनः सुखदुःखयोः । ईश्वरप्रेरितो गच्छेत्खर्गं वा श्वभ्रमेव वा ॥ २ ॥ अथवा नित्यैकसर्वज्ञ इत्येकमेव विशेषणं व्याख्येयम् । नित्यं ५३ 15 मर्दको ऽद्वितीयः सर्वज्ञो नित्येकसर्वज्ञः । एतेनानादिसर्वज्ञमी - 20 श्वरमेकं विहायान्यः कोऽपि सर्वज्ञः कदापि न भवति । यत ईश्वरादन्येषां योगिनां ज्ञानान्यपरं सर्वमतौन्द्रियमर्थं जाना
SR No.022457
Book TitleShad Darshan Samucchay
Original Sutra AuthorN/A
AuthorLuigi Suali
PublisherAsiatic Society
Publication Year1905
Total Pages196
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy