SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ प्रथमो ऽधिकारः। -००-४०० -- जयति विजितरागः केवलालोकशाली सुरपतिकृतसेवः श्रीमहावीरदेवः । यदसमसमयाधेश्चारुगाम्भीर्यभाजः मकलनयममूहा बिन्दुभावं भजन्ते ॥१॥ श्रीवौरः म जिनः श्रिये भवतु यत्स्यावाददावानले । भस्मीभूतकुतर्ककाष्ठनिकरे हण्यन्ति सर्वेऽप्यहो । संगौतिव्यवहारलुबव्यतिकरानिष्टाविरोधप्रभाबाधासंभवसंकरप्रभृतयो दोषाः परै रोपिताः ॥ २ ॥ वाग्देवौ संविदं नः स्यात्मदा या सर्वदेहिनाम् । चिन्तितार्थान् पिपत्तौह कल्पवल्लौव सेविता ॥ ३ ॥ 10 नत्वा निजगुरून् भक्त्या षड्दर्शनसमुच्चये। टोका संक्षेपतो कुर्वे खान्योपकृतिहेतवे ॥ ४ ॥ दह हि जगति गरौयश्चित्तवतां महतां परोपकारसंपादनमेव सर्वोत्तमा स्वार्थसंपत्तिरिति मत्वा परोपकारैकप्रत्तिसारचतुर्दशशतसंख्यशास्त्रविरचनाजनितजगज्जन्तूपकारः श्रौजिन- 15 शासनप्रभावनाप्रभाताविर्भावनभास्करो याकिनीमहत्तरावचनानवबोधलधबोधिबन्धुरो भगवान् श्रीहरिभद्रसूरिः षड्दर्शनी
SR No.022457
Book TitleShad Darshan Samucchay
Original Sutra AuthorN/A
AuthorLuigi Suali
PublisherAsiatic Society
Publication Year1905
Total Pages196
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy