SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ षड्दर्शनसमुच्चयः सौका । मानप्रकाराविषयीकृते सर्वस्मिन्प्रमेय इति विरुद्धोपलब्धिः, तदतत्प्रकारयोः परस्परपरिहार स्थितलक्षणत्वात् । श्रतः प्रमे - यान्तराभावान्न प्रमाणान्तरभावः । उक्तं च । न प्रत्यचपरोचाभ्यां मेयस्यान्यस्य संभवः । तस्मात्प्रमेयद्वित्वेन प्रमाण द्वित्वमिष्यते ॥ १ ॥ इति ॥ अत्र शाब्दोपमानार्थापत्त्यभावादिप्रमाणान्तराणां निराकरणं प्रत्यक्षानुमानयोरन्तर्भावनं वा यथा भवति तथा प्रमाणसमुचयादिबौद्धग्रन्थेभ्य: संमत्यादिग्रन्थेभ्यो वावगन्तव्यम् । ग्रन्थगौरवभयात्तु नोच्यते । ततः स्थितमेतत्, प्रत्यक्षानुमाने दे 10 एव प्रमाणे इति । श्रथ प्रत्यचचचणमाह ३८ 5 प्रत्यक्षं कल्पनापोढमभ्रान्तं तच बुध्यताम् । चिरूपाल्लिङ्गतो लिङ्गिज्ञानं त्वनुमानसंज्ञितम् ॥१०॥ 15 तत्र तयोः प्रत्यचानुमानयोर्मध्ये प्रत्यक्षं बुध्यतां ज्ञायताम् । तत्र प्रतिगतमचमिन्द्रियं प्रत्यक्षम् । कीदृशम् । कल्पनापोढम् । शब्दसंसर्गवती प्रतीतिः कल्पना । कल्पना पोढा श्रपेता यस्मात्तत्कल्पनापोढम् । ननु बहुव्रीहौ निष्ठान्तं पूर्वं निपतति । ततो ऽपोढकल्पनमिति स्यात् । न चाहिताग्न्यादिष्विति वा 20 वचनात्, श्राहिताग्न्या देखाकृतिगणत्वान्न पूर्वनिपातः । कल्पनया वापोढं रहितं कल्पनापोढम् । नामजात्यादिकल्पनारहितमित्यर्थः । तत्र नामकल्पना यथा डित्थ इति । जाति
SR No.022457
Book TitleShad Darshan Samucchay
Original Sutra AuthorN/A
AuthorLuigi Suali
PublisherAsiatic Society
Publication Year1905
Total Pages196
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy