SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ घड्दर्शनसमुच्चयः सटीका। कानि द्वादशसंख्यानि आयतनानि श्रायतनसंज्ञानि तत्त्वानि, च: समुच्चये, न केवलं प्रागुतानि चत्वारि दुःखादौन्येव किं वेतानि द्वादशायतनानि च भवन्ति । एतानि चायतनानि क्षणिकानि ज्ञातव्यानि। यतो बौद्धा अत्रैवमभिदधते । अर्थ5 क्रियालक्षणं मत्त्वं प्रागुनन्यायेनाक्षणिकान्निवर्तमानं चणिके बेवावतिष्ठते । तथा च मति सुलभं क्षणिकत्वानुमान यत्मत्तत्क्षणिक, यथा प्रदीपकलिकादि। मन्ति च द्वादशायतनानौति । अनेन चानुमानेन दादशायतनव्यतिरिकस्याप रस्थार्थस्याभावात्, द्वादशखायतनेष्वेव चणिकत्वं व्यवस्थितं 10 भवतीति ॥ तदेवं मौत्रान्तिकमतेन चत्वारि दुःखादीनि तत्त्वानि सामान्यतो बौद्धमतेन चायतनरूपाणि द्वादश तत्त्वानि प्रतिपाद्य संप्रति प्रमाणस्य विशेषलक्षणमत्राभिधानीयम् । तच सामान्य - लक्षणा विनाभावौति प्रथमं प्रमाणस्य सामान्यलक्षणमुच्यते । 13 प्रमाणमविसंवादि ज्ञानमिति। अविसंवादकं ज्ञानं प्रमाणम् । 'अविसंवादकत्वं चार्थप्रापकत्वेन व्याप्तमर्थाप्रापकस्याविसंवादिवाभावात्, के गाण्डुकज्ञानवत् । अर्थप्रापकत्वं च प्रवर्तकत्वेन व्यापि, अप्रवर्तकस्थार्थापापकत्वात्। तददेव प्रवर्तकत्वमपि विषयोप दर्शकत्वेन व्यानशे। न हि ज्ञानं हस्ते ग्रहौत्वा पुरुषं प्रवर्तयति, 20 खविषयं उपदर्भयत्प्रवर्तकमुच्यते प्रापकं चेति । खविषयोप। दर्शकत्वव्यतिरेकेण नान्यत्प्रापकत्वम् । तच्च प्रक्रिरूपम् । उकंच "प्रापणशक्तिः प्रामाण्यं तदेव च प्रापकत्वम्” इति ॥
SR No.022457
Book TitleShad Darshan Samucchay
Original Sutra AuthorN/A
AuthorLuigi Suali
PublisherAsiatic Society
Publication Year1905
Total Pages196
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy