SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ [ बौद्धमतम् ] कोऽप्यासौदित्यावेदितं भवति ॥ नित्यद्रव्यवृत्तयोऽन्या विशेषा एव। वैशेषिक, विनयादिभ्य इति खार्थ इकण् । तवैशेषिक विदायधीयते वा, तत्त्यिधीत, इत्यणि वैशेषिकास्तेषामिदं वैशेषिकम् ॥ जैमिनिराद्यः पुरुषविशेषस्तस्येदं मतं जैमिनीयं मीमांसकापरनामकम् ॥ ___ तथाशब्दश्चकारश्चात्र समुच्चयार्थो । एवमन्यत्राप्यवसेयम् । अमूनि षडपि दर्शनानां नामानि । अहो इति शिष्यामन्त्रणे । आमन्त्रणं च शिष्याणां चित्तव्यासङ्गत्याजनेन शास्त्रश्रवणायाभिमुखीकरणार्थमत्रोपन्यस्तम् ॥ -- --- [अथ बौद्धमतम् ] । अथ यथोद्देशस्तथा निर्देश इति न्यायादादौ बौद्धमतमाचष्टे। तत्र बौद्धमते तावहेवता सुगतः किल । चतुर्णमार्यसत्यानां दुःखादीनां प्ररूपकः ॥ ४॥ तत्रशब्दो निर्धारणार्थः, तावच्छब्दोऽवधारणे। तेषु दर्शनेस्वपराणि तावत्तिष्ठन्तु, बौद्धमतमेव प्रथमं निर्धार्योच्चत इत्यर्थः। अत्र चादौ बौद्धदर्शनोफ्लक्षणार्थं मुग्धभिष्यानुग्रहाय बौद्धवानां लिङ्गवेषाचारादिवरूपं प्रदर्यते। चमरो मौण्ड्यं
SR No.022457
Book TitleShad Darshan Samucchay
Original Sutra AuthorN/A
AuthorLuigi Suali
PublisherAsiatic Society
Publication Year1905
Total Pages196
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy