SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ [प्रस्तावना] २१ ऽनेकेऽन्तभैदाः। सांख्यानां चरकादयो भेदाः । अन्येषामपि सर्वदर्शनानां देवतत्त्वप्रमाणमुक्तिप्रभृतिस्वरूपविषये तत्तदनेक. शिष्यसंतानकृतास्तत्तद्वन्थकारकता वा मतभेदा बहवो विद्यन्ते । तदेवमनेकानि दर्शनानि लोकेऽभिधीयन्ते ॥ तानि च सर्वाणि देवतातत्त्वप्रमाण दिभेदेनाबाल्पीयसा प्रस्तुतग्रन्थेनाभिधातुम- । शक्यानि; तत्कथमत्राचार्यणसर्वदर्शनवाच्योऽर्थी निगद्यत इत्येवं गदितमशक्योऽर्थो वक्तुं प्रत्यज्ञायि, गगनाङ्गलप्रमितिरिव पारावारोभयतटमिकताकणगणनमिवात्यन्तं दुःशक्योऽयमर्थः प्रारम्भ इति चेत् । सत्यमेतद्यद्यवान्तरतद्भेदापेक्षया वनुमेषोऽर्थः प्रक्रान्तः स्यात् । चावता तु मूलभेदापेक्षयैव यानि सर्वाणि 10 दर्शनानि तेषामेव वाच्योऽत्र वक्तव्यतया प्रतिज्ञातोऽस्ति नोत्तरभेदापेक्ष्या, ततो न कश्चन दोषः। सर्वशब्दं च व्याचक्षाणेरस्माभिः पुराप्ययमों दर्शित एव, परं विस्मरणभोलेन भवता विस्मारित इति ॥ एनमेवार्थ ग्रन्थकारोऽपि साक्षादाह 15 दर्शनानि षडेवाच मूलभेदव्यपेक्षया। देवतातत्त्वभेदेन ज्ञातव्यानि मनीषिभिः॥२॥ 15 अत्र प्रस्तुतेऽस्मिन्ग्रन्थे दर्शनानि षडेव मूलभेदव्यपेक्षया मूलभेदापेक्षया मनीषिभिर्मेधाविभिर्ज्ञातव्यानि । न पुनरवान्तरतद्देदापेचयाधिकानि परमार्थतस्तेषामेष्वेवान्तर्भावात् । षडे- 20 वेति सावधारणं पदम्। केन हेतुना मूलभेदानां षोढाव
SR No.022457
Book TitleShad Darshan Samucchay
Original Sutra AuthorN/A
AuthorLuigi Suali
PublisherAsiatic Society
Publication Year1905
Total Pages196
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy