SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ घडदर्शनसमुच्चयः सटौकः । चाराङ्गादिक उपदेशः, न पुनः केनापि धूर्तेन स्वयं विरचय्य प्रवर्तित इति कथमवसेयं, अतीन्द्रिये विषये प्रमाणाभावात् । भवतु वा तस्यैवायमुपदेशस्तथापि तस्यायमर्थो नान्य इति न शक्यं प्रत्येतं, नानार्था हि अब्दा लोके प्रवर्तन्ते, तथादर्शनात् । 3 ततोऽन्यथाप्यर्थसंभावनायां कथं विवचितार्थ निश्चयः । छद्मस्थेन हि परचेतोवृत्तेरप्रत्यचत्वात् कथमिदं ज्ञायते “एष सर्वज्ञस्याभिप्रायोऽनेन चाभिप्रायेणायं शब्दः प्रयुक्तो नाभिप्रायान्तरेण" इति। तदेवं दीर्घतरसंसारकारणत्वात् सम्यनिश्चयाभावाच न ज्ञानं श्रेयः, किं त्वज्ञानमेवेति खितम् ॥ 10 ते चाज्ञानिकाः सप्तषष्टिसंख्या अमुनोपायेन प्रतिपत्तव्याः । रह जौवाजीवादीन् पदार्थान्कचित्पथकादौ व्यवस्थाप्य पर्यन्त उत्पत्तिः स्थाप्यते। तेषां च जीवादीनां नवानां प्रत्येकमधः सप्त सत्त्वादयो न्यस्यन्ते। तद्यथा । सत्त्वं १, असत्त्वं २, मदसत्त्वं ३, अवाच्यत्वं ४, मदवाच्यत्वं ५, असदवाच्यत्वं ६, 15 सदमदवाच्यत्वं ७ चेति। तत्र सत्त्वं खरूपेण विद्यमानत्वम् । १। असत्त्वं पररूपेणाविद्यमानत्वम् । २ । मदमत्त्वं स्वरूपपररूपाभ्यां विद्यमानाविद्यमानत्वम् । ३। तथा तदेव सत्त्वमसत्त्वं च यदा युगपदेकेन शब्देन वक्त मिष्यते तदा तदाचकः शब्दः कोऽपि न विद्यत इत्यवाच्यत्वम् । ४। यदा त्वेको भागः 20 मनपरश्चावायो युगपद्विवक्ष्यते तदा मदवाच्यत्वम् । ५ । यदा लेको भागोऽसनपरश्चावाच्यस्तदासदवाच्यत्वम् । ६ । यदा लेको भागः मनपरशासनपरतरश्चावाच्यस्तदा सदमद
SR No.022457
Book TitleShad Darshan Samucchay
Original Sutra AuthorN/A
AuthorLuigi Suali
PublisherAsiatic Society
Publication Year1905
Total Pages196
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy