SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ घड्दर्शनसमुच्चयः सटीकः । ताचौभ्यामिति । तथा च स्वतः पविकल्पा लधास्तथा नास्ति परतः काल इत्येवमपि षड्विकल्पा लभ्यन्ते । सर्वेऽपि मिलिता द्वादश विकल्पा जौवपदेन लब्धाः । एवमजीवादिष्वपि षट्स पदार्थेषु प्रत्येकं द्वादश विकल्पा . लभ्यन्ते । 5 ततो द्वादशभिः मप्त गुणिताश्चतुरशीतिर्भवन्यक्रियावादिनां विकल्पाः ॥ ___ तथा कुत्सितं ज्ञानमज्ञानं तदेषामस्तोत्यज्ञानिकाः । ततोऽनेकखरादिति मत्वार्थोय दूकप्रत्ययः। अथवाज्ञानेन चरन्तीत्यज्ञानिकाः, असंचिन्त्यकृतकर्मबन्धवैफल्यादिप्रतिपत्ति10 लक्षणा: साकल्यमात्यमुग्रिमौदपिप्फलादबादरायणजैमिनिवसु प्रभृतयः । ते ह्येवं ब्रुवते । न ज्ञानं श्रेयः, तस्मिन् मति विरुद्धप्ररूपणायां विवादयोगतश्चित्तकालव्यादिभावतो दीर्घतरसंमारप्रवृत्तेः। यदा पुनर ज्ञानमत्रीयते तदा नाहंकारसंभवो नापि परस्योपरि चित्तकालुष्यभावः, ततो न बन्धसंभवः । 15 अपि च । यः संचिन्य क्रियते कर्मबन्धः म दारुणविपाकोऽत एवावश्यवेद्यस्तस्य तौबाध्यवमायतो निष्पन्नत्वात् । यस्तु मनोव्यापारमन्तरेण कायवाकर्मवृत्तिमाचतो विधीयते, न तत्र मनसोऽभिनिवेशस्ततो नामाववश्यं वेद्यो नापि तस्य दारुणो विपाकः। केवलमतिशुष्कसुधापङ्कधवलितभित्तिगतरजोमल 20 दूव स कर्मसङ्गः खत एव शुभाध्यवसायपवनविक्षोभितोऽपयाति । मनमोऽभिनिवेशाभावश्चाज्ञानाभ्युपगमेसमुपजायते, ज्ञाने सत्यभिनिवेशसंभवात् । तस्मादज्ञानमेव मुमुक्षुणा
SR No.022457
Book TitleShad Darshan Samucchay
Original Sutra AuthorN/A
AuthorLuigi Suali
PublisherAsiatic Society
Publication Year1905
Total Pages196
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy