SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ षड्दर्शनसमुच्चयः सटौकः । भविश्यन्ति च ते । तथा खभावविप्रकर्षानभोजीवपिनाचादयो नोपलभ्यन्ने, न च ते न मन्ति । १। तथातिमामौयान् । यथा । नेत्रकमलं मोपलभ्यते । तत्कथं तत्रास्ति । तदख्येव, पुनरनिमामीप्यानोपलभ्यते । २ । तथेन्द्रियघातात् । थथा। अन्ध5 बधिरादयो रूपशब्दादोबोपलभन्ते । तत्कथं रूपादयो न सन्ति । सन्येव ते, पुनरिन्द्रियघातानोपलभ्यन्ते । ३। तथा मनोनवस्थानात् । चथा। अनवस्थितचेता न पश्यति । उक्तं च । इषुकारनरः कश्चिद्राजानं सपरिच्छदम् । न जानाति पुरो यान्तं यथा ध्यानं समाचरेत् ॥१॥ 10 तस्किं राजा न गतः । स गत एव, पुनरनवस्थितचेतस्क वाच दृष्टवान्। नष्टचेतमा वा मतो ऽपि भावस्थानुपलब्धिः। ४ । तथा मौल्यात् । यथा। जालकान्तरगतधूमोभनौहारादीनां चमरेणवो नोपलभ्यन्ते, परमाणुगुणुकादयो वा सूक्ष्मनिगोदा दयो नोपलभ्यन्त । तत्किं न मन्ति । मन्येव ते, पुनः सौम्या15 बोपलब्धिः । । । तथावरणात् । कुड्यादिव्यवधानाज्ञानाद्यावर पाहानुपलब्धिः । तत्र व्यवधानात् । यथा । कुद्यान्तरे व्यवस्थितं वस्तु नोपलभ्यते। तत्किं नास्ति । किं तु तदस्त्येव, पुनर्व्यवधानानोपलब्धिः। एवं खकर्णकन्धरामस्तकपृष्ठानि नोपलभ्यन्ते चन्द्रमण्डलस्य च सन्नपि परभागो न दृश्यते, अर्वाग्भागेन व्यवहित20 त्वात् । ज्ञानाद्यावरणाच्चानुपलब्धिः । यथा। मतिमान्द्यात्मता मपि शास्त्रसूत्म्यार्थविशेषाणामनुपलब्धिः, मतो ऽपि वा जलधिजलपलप्रमाणस्यानुपलब्धिः । विस्तेर्वा, पूर्वापलब्धम्य वस्तुनो
SR No.022457
Book TitleShad Darshan Samucchay
Original Sutra AuthorN/A
AuthorLuigi Suali
PublisherAsiatic Society
Publication Year1905
Total Pages196
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy