SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ १५६ घड्दर्शनसमुच्चयः सटीका स्पर्शयोनिमित्तं मचित्तमचित्तं वा यथासंभवं वक्तव्यम् । इत्थमेव च शीतकाले पर्वतनितम्बस्य निकटे वृक्षादीनामधस्ताच य ऊमा संवेद्यते, सो ऽपि मनुष्यवपुरूभवज्जीवहेतुरेवावगन्तव्यः । एवं ग्रोभकाले बाह्यतापेन तैजसशरीररूपानेमन्दीभवनात् 5 जलादिषु यः शीतलस्पर्शः, सो ऽपि मानुषशरीरमौतलस्पर्शव नौवहेतुको ऽभ्युपगमनीयः। तत एवंविधलक्षणभावानीवा भवन्याप्कायाः ॥ २॥ यथा रात्रौ खद्योतकस्य देहपरिणामो जीवप्रयोगनिवृत्तशक्तिराविश्वकास्ति, एवमङ्गारादौनामपि प्रतिविशिष्टप्रकाशा10 दिशक्तिरनुमीयते जीवप्रयोगविशेषाविर्भावितेति। यथा वा ज्वरोभा जीवप्रयोगं नातिवर्तते, एषेवोपमाग्नेयजन्तूनां, न च मृता ज्वरिणः क्वचिदुपलभ्यन्ते ; एवमन्वयव्यतिरेकाभ्यामनेः मचित्तता जेया। प्रयोगश्चात्र । श्रात्ममंयोगाविर्भूतोऽङ्गा रादौनां प्रकाशपरिणामः, शरीरस्थत्वात्, खद्योतदेहपरि15 णामवत् ।। तथात्मसंयोगपूर्वको ऽङ्गारादीनामूभा, शरीरस्थत्वात्, ज्वरोभवत् । न चादित्यादिभिरनेकान्तः, सर्वेषामुष्णस्पर्शस्थात्मसंयोगपूर्वकत्वात् । २। तथा सचेतनं तेजः, यथायोग्याहारोपादानेन वृयादिविकारोपलम्भात्, पुरुषवपुर्वत् । एवमादिलक्षणैरानेयजन्तवोऽवसेयाः ॥ ३ ॥ 20 यथा देवस्य स्वशक्तिप्रभावान्मनुष्याणं पाचनविद्यामन्त्ररनर्धाने शरीरं चचुषानुपलभ्धमानमपि विद्यमानं चेतनावचाध्यवसीयते, एवं वायावपि चक्षुर्गाचं रूपं न भवति, सूक्ष्म
SR No.022457
Book TitleShad Darshan Samucchay
Original Sutra AuthorN/A
AuthorLuigi Suali
PublisherAsiatic Society
Publication Year1905
Total Pages196
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy