SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ १५४ घड्दर्शनसमुच्चयः सटौकान पाषाणादिथिव्याः कटिमपुङ्गलात्मिकायाः कथं मचेतनत्वमिति चेत् । नैवं । उच्यते । यथास्थि शरीरानुगतं सचेतनं कटिनं च दृष्टं, एवं जौवानुगतं पृथिवीशरीरमपौति । अथवा पृथिव्यप्तेजोवायुवनस्पतयो जौवशरौराणि, छेद्यभेद्योत्क्षेप्यभोग्य5 प्रेयरमनौयस्पृश्यद्रव्यत्वात्, मास्नाविषाणादिसंघातवत् । न हि पृथिव्यादौनां छेद्यत्वादि दृष्टमपहोतुं शक्यम् । न च पृथिव्यादौनां जौवारौरत्वमनिष्टं माध्यते, सर्वस्य पुगलद्रव्यस्य शरीरत्वाभ्युपगमात् । जौवमहितत्वामहितत्वं च विशेषः। अथ भस्त्रोपहतं पृथिव्यादिकं कदाचित्मचेतनं संघातत्वात्, पाणिपाद10 संघातवत् । तदेवं कदाचित्किंचिदचेतनमपि, शस्त्रोपहतलात्, पाण्यादिवदेव ; न चात्यन्तं तदचित्तमेवेति ॥ . अथ नाकायो जीवः, तलक्षणायोगात्, प्रस्रवणादिवदिति चेत् । नैवं, हेतोरसिद्धत्वात् । यथा हि हस्तिनः शरीरं कल नावस्थायामधुनोत्पन्नस्य द्रवं चेतनं च दृष्टं, एवमप्कायो ऽपि, 15 यथा वाण्डके रसमात्रमसंजातावयवमनभिव्यकचञ्चादिप्रविभागं चेतनावदृष्टम् । एषैव चोपमानीवानामपि। प्रयोगश्चायम् । सचेतना श्रापः शस्त्रानुपहतत्वे सति द्रवत्वात्, हस्तिशरीरोपादानभूतकललवत् । हेतोर्विशेषणोपादानात् प्रस्रवणादि व्युदासः । १। तथा सात्मकं तोयमनुपहतद्रवत्वात्, अण्डकमध्य20 स्थितकललवदिति । २ । इदं वा प्राग्वज्जौववच्छरोरत्वे सिद्धे मति प्रमाणम् । सचेतना हिमादयः क्वचित्, अकाथत्वात्, इतरोदकवदिति । तथा कचन चेतनावत्य श्रापः, खातभूमि
SR No.022457
Book TitleShad Darshan Samucchay
Original Sutra AuthorN/A
AuthorLuigi Suali
PublisherAsiatic Society
Publication Year1905
Total Pages196
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy