SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ १५. घडदर्शनसमुच्चयः सटोकः । वायमात्र निराक्रियते । तथा नास्त्यन्यश्चन्द्रमा इत्यादिषु विद्यमानस्यैव चन्द्रमसो ऽन्यचन्द्रनिषेधाच्चन्द्रमामान्यमात्र निषिथते न तु सर्वथा चन्द्राभावः प्रतिपाद्यते । तथा न सन्ति घटप्रमाणानि मुक्राफलानौत्यादिषु घटप्रमाणतामात्ररूपो 5 विशेषो मुक्ताफलानां निषिध्यते, न तु तदभावः ख्याप्यत इति । एवं नास्त्यात्मेत्यत्रापि विद्यमानस्यैवात्मनो यत्र क्वचन येन केनचित्मह संयोगमात्रमेव त्वया निषेद्धव्यं, यथा नास्यात्मास्मिन् वपुषोत्यादि, न तु सर्वथात्मनो ऽसत्त्वमिति । अत्राह कश्चित् । ननु यदि यनिषिध्यते तदस्ति, तर्हि मम त्रिलो10 केश्वरताप्यस्तु, युभदादिभिर्निषिध्यमानत्वात् । तथा चतुणों संयोगादिप्रतिषेधानां पञ्चमो ऽपि प्रतिषेधप्रकारो ऽस्ति, त्वयैव निषिध्यमानत्वात् । तदयुक्तम्। त्रिलोकेश्वरताविशेषमात्रं भवतो निषिध्यते, यथा घटप्रमाणत्वं मुक्तानां, न तु सर्वथेश्वरता, खभिय्यादौश्वरतायास्तवापि विद्यमानत्वात् । तथा प्रतिषेध15 स्थापि पञ्चसंख्याविशिष्टत्वमविद्यमानमेव निवार्यते । न तु सर्वथा प्रतिषेधस्याभावश्चतुःसंख्याविशिष्टस्य सद्भावात् । न तु सर्वमष्यसंबद्धमिदम् । तथाहि । मन्त्रिलोकेश्वरत्वं तावदमदेव निषिध्यते प्रतिषेधस्यापि पञ्चसंख्या विशिष्टत्वमपि विद्यमानमेव निवार्यते । तथा संयोगसमवायसामान्यविशेषाणामपि ग्रहदेव20 दत्तखरविषाणदिवसतामेव प्रतिषेध इति । अतो यविषि ध्यते तदस्त्येवेत्येतत्कथं न लवत इति । अत्रोच्यते । देवदत्तादीनां संयोगादयो ग्रहादिष्वेवासंतो निषिध्यन्ते । अर्थान्तरे तु तेषां
SR No.022457
Book TitleShad Darshan Samucchay
Original Sutra AuthorN/A
AuthorLuigi Suali
PublisherAsiatic Society
Publication Year1905
Total Pages196
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy