SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ १४८ षड्दर्शनसमुच्चयः सटोका। चविशेषणं द्रष्टव्यम् । २ । तथेन्द्रियाणामत्यधिष्ठाता, करणखात्, यथा दण्डचक्रादौनां कुलालः । ४ । विद्यमानभोककं शरीरं, भोग्यत्वात्, भोजनवत् । यश्च भोका स जीवः । । । अथ माध्यविरुद्धसाधकत्वाविरुद्धा एवैते हेतवः । तथाहि । 5 घटादौनां कर्नादिरूपाः कुम्भकारादयो मूर्ता अनित्यादिख भावाश्च दृष्टा इति । अतो जौवो ऽप्येवंविध एव सिध्यति । एतद्विपरीतश्च जौव इष्ट इति । अतः माध्यविरुद्धसाधकलाविरुद्धत्वं हेवनामिति चेत् । न, यतः खा संसारिणो जीवस्या टकर्मपुद्गलवेष्टितत्वेन मशरोरत्वात् कथंचिन्मूर्तत्वासायं दोषः । 10 तथा रूपादिज्ञानं क्वचिदाश्रितं, गुणत्वात्, रूपादिवत् । ६ । तथा ज्ञानसुखादिकमुपादानकारणपूर्वकं, कार्यत्वात्, घटादिवत् । ७ । न च परौरे तदाश्रितत्वस्य तदुपादानत्वस्य चेष्टत्वात्मिद्धसाधनमित्यभिधातव्यं, तत्र तदाश्रितत्वतदुपादानत्वयोः प्राक्प्रतिव्यूढत्वात् । तथा प्रतिपक्षवानथमजीवशब्दः, 15 व्युत्पत्तिमच्छुडूपदप्रतिषेधात् । यत्र व्युत्पत्तिमतः शुद्धपदस्य प्रतिषेधो दृश्यते स प्रतिपक्षवान् । यथाघटो घटप्रतिपक्षवान् । अत्र घटप्रयोगे शुद्धस्य व्युत्पत्तिमतश्च घटस्य पदस्य प्रतिषेधः । अतो ऽवश्यं घटलक्षणेन प्रतिपक्षेण भाव्यम् । यस्तु न प्रतिपक्षवान्, न तत्र व्युत्पत्तिमतः शुद्धपदस्य प्रतिषेधः, 20 यथाखरविषाणशब्द अडित्य इति वा । प्रखरविषाणमित्यच खरविषाणखक्षणस्याशद्धस्य सामासिकस्य पदस्य निषेधः । पत्र व्युत्पत्तिमत्त्वे मत्यपि शुद्धपदत्वाभावाविपक्षो नास्ति । अडित्य
SR No.022457
Book TitleShad Darshan Samucchay
Original Sutra AuthorN/A
AuthorLuigi Suali
PublisherAsiatic Society
Publication Year1905
Total Pages196
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy