SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ १३४ घड्दर्शनसमुच्चयः सटीकः । पादनात् । युकिरपि, यदि घातिकर्मक्षयाज्ञानादयस्तस्य भवेयुः वेदनौयोद्भवायाः चधः किमायातं येनामौ न भवति । न तयोश्छायातपयोरिव महानवस्थानलक्षणो भावाभावयोरिव परस्परपरिहारलक्षणो वा कश्चिद्विरोधो ऽस्ति सातामातयोर5 न्तर्मुहर्तपरिवर्तमानतया मातोदयवत् असातोदयो ऽप्यस्तीत्यन नवौर्यत्वे सत्यपि शरीरबलापचयः सुदुद्भवपौडा च भवत्येव । न चाहारग्रहणे तस्य किंचित्तूयते केवलमाहोपुरुषिकामात्रमेवेति । यदुच्यते "वेदनौयस्योदौरणाभावात् प्रभूततरपुङ्गलो दयाभावः, तदभावाञ्चात्यन्तं पोडाभावः” इति, तदयुक्त, 10 तुर्यादिगुणस्थानकेषु वेदनौयस्य गुणश्रेणीमद्भावात्, प्रचुरपुग लोदये सत्यपि तत्कृतपीडाल्पत्वस्यैव दर्शनात्, जिने सातोदयवत्, प्रचुरपुद्गलोदयाभावे ऽपि तीव्रप्रदर्शनाचेति । यदप्युयते “आहाराकाङ्क्षा क्षुत्, मा च परिग्रहबुद्धिः, मा. च मोहनीयविकारः, तस्य चापगतत्वात्केवलिनो न भुनिः" इति, 15 तदसम्यक्, यतो मोहनौयविपाकात्चुन भवति, तदिपाकस्य प्रतिपक्षभावनानिवर्तमानत्वात्, क्रोधादीनां तथोपरमोपलब्धेः । तदुक्तं "उवसमेण हणे कोई” इत्यादि। न च सुवेदनौयं तद्वद्विपक्षभावनया निवर्तमानं दृष्टम् । अतो न मोहविपाक स्वभावा चुदिति । एतेन यदुच्यते 20 "अपवय॑ते कृतार्थ नायुर्ज्ञानादयो न हीयन्ते ।" "जगदुपछतावनन्तं वीर्य किं गतवषो भुक्तिः ॥” इत्यादि निरस्तं, एवंविधौदारिकत्वादिसामग्रीमद्भावेन छद्म
SR No.022457
Book TitleShad Darshan Samucchay
Original Sutra AuthorN/A
AuthorLuigi Suali
PublisherAsiatic Society
Publication Year1905
Total Pages196
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy