SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ १२८ षड्दर्शनसमुच्चयः सटीकः। आगमः ३ उपमानं ४ अर्थापत्तिा ५ । तत्राद्यः पक्षो न श्रेयान्, यतो यदि प्रत्यक्षं वस्तुनः कारणं व्यापकं वा स्यात्, तदा तनिवृत्तौ वस्तुनो ऽपि निवृत्तियुक्तिमती, वयादिकारणवृक्ष खादिव्यापकनिवृत्तौ धमत्वादिभिंभपात्वादिनिवृत्तिवत् । न 5 चार्थस्याध्यक्ष कारणं, तदभावे ऽपि देशदिव्यवधाने ऽर्थस्य भावात् । नापि व्यापकं, तविसत्तावपि देगादिविप्रकृष्टवस्त्रनामनिवर्तमानत्वात् । न चाकारणव्यापकनिवृत्तावकार्याव्याप्यनिवृत्तिरुपपनातिप्रमवेरिति । नाप्यनुमानं तबाधकं, धर्मि माध्यधर्मसाधनानां वरूपासिद्धेः । तत्र हि धर्मित्वेन किं 10 सर्वज्ञो ऽभिप्रेतः १ सुगतादिः २ सर्वपुरुषा वा ३। यदि सर्वज्ञः, तदा किं तत्र साध्यमसत्त्वं १ अर्वज्ञत्वं वा २ । यद्यसत्त्वं किं तत्र साधनमनुपलम्भो १ विरुद्धविधिः २ वक्रत्वादिकं ३ वा। यद्यनुपखमः किं सर्वज्ञस्योत १ तत्का रणस्य २ तत्कार्यस्य ३ तड्यापकस्य ४ वा। यदि सर्वज्ञस्य, 15 मो ऽपि किं खसंबन्धौ १ सर्वसंबन्धी २ वा । वसंबन्धी बिर्विशेषण. १ तोपलब्धिलक्षणप्राप्तत्वविशेषणो २ वा । श्राद्ये परचित्तविशेषादिभिरनैकान्निको ऽनुपलम्भादिति हेतः, तेषामनुपलम्मे ऽप्यसत्त्वानभ्युपगमात् । नाप्युपलभिलक्षणप्राप्त बविशेषणः, सर्वत्र सर्वदा च सर्वज्ञाभावमाधनस्याभावप्रसङ्गात् । 20 न हि सर्वथाप्यमत उपलब्धिचक्षणप्राप्तवं घटते, कचित्कदा चित्मत्त्वोपलम्भाविनाभाविवानस्य । एतेन सर्वसंबन्धिपक्षो ऽपि प्रत्याख्यातः । किं चासिद्धः सर्वसंबध्यनुपलम्भो ऽसर्वविदा
SR No.022457
Book TitleShad Darshan Samucchay
Original Sutra AuthorN/A
AuthorLuigi Suali
PublisherAsiatic Society
Publication Year1905
Total Pages196
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy