SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ १२६ षड्दर्शनसमुच्चयः मटका न तत्तदवन्यप्यनन्तानि क्रमेण विदन, कथमनन्तनापि कालेन सर्ववेदी भविष्यति । किं च यथावस्थितवस्तुवेदित्वे च्यादिरसास्वादप्रमङ्गः, तेषां यथावस्थिततया संवेदनात् । प्राह च __ अशुच्यादिरमाखादप्रमङ्गञ्चानिवारितः । इति। . किं चातौतानागतवस्वनि स किं खेन खेन रूपेण जानाति किं वा वर्तमानतयैव । प्रथमपक्षे तज्ज्ञानस्याप्रत्यक्षतापत्तिः, अवर्तमानवस्तुयाहित्वात्, स्मरणादिवत् । द्वितीये तु तज्ज्ञानस्य भ्रान्तत्वप्रसङ्गः, अन्यथास्थितस्यार्थस्थान्यथाग्रहणात्, द्विचन्द्रादिवदिति ॥ 10. अत्र प्रतिविधीयते। तत्र यत्तावदुक्तं "तबाहकप्रमाणाभावात्" इति साधनं, तदसम्यक्, तत्माधकानामनुमानप्रमाणानां सद्भावात् । तथाहि। ज्ञानतारतम्यं कचिदिश्रान्तं, तरतमशब्दवाच्यत्वात्, परिमाणवदिति । नायमसिद्धो हेतुः, प्रतिप्राणि प्रज्ञा मेधादिगुणपाटवरूपस्य ज्ञानस्य तारतम्येनोपलब्धेः। ततो 15 ऽवश्यमस्य सर्वान्तिमप्रकर्षण भाव्यं, यथा परिमाणस्थाकाशे । म च ज्ञानस्य सर्ववस्तुप्रकाशकवरूपो यत्र विश्रान्तः स भगवान् सर्वज्ञः । ननु संताप्यमानपाथम औषयतारतम्ये सत्यपि सर्वान्तिमवहिरूपतापत्तिरूपप्रकर्षादर्शनाट्यभिचार्ययं हेतुरिति चेत् । न, यतो यो द्रव्यस्य महजो धर्मो न तु महकारिसव्यपेक्षः20 (महजो ऽपि च यः स्वाश्रये विशेषमारभते)-मो ऽभ्यासक्रमेण प्रकर्षपर्यन्तमामादयति, यथा कलधौतस्य पुटपाकप्रबन्धाहिता विधिः । न च पाथमस्तापः महजो धर्मः, किं वयादिसह
SR No.022457
Book TitleShad Darshan Samucchay
Original Sutra AuthorN/A
AuthorLuigi Suali
PublisherAsiatic Society
Publication Year1905
Total Pages196
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy