SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ १२४ षड्दर्शनसमुच्चयः सटोका। पत्तिरूपं तदस्येवेति चेत् । न, तेन सहाविनाभावाभावात्, जगदैचिश्यस्य सार्वञ्चं विनापि शुभाशुभकर्मपरिपाकादिवशेनोपपद्यमानत्वात् । किं चायं यदि सर्वज्ञः, तदा जगदुपप्लवकरण खैरिणः पश्चादपि कर्तव्यनिग्रहानसुरादीस्तदधिक्षेपवतो ऽस्म5 दादींश्च किमर्थ सृजतौति नायं सर्वज्ञः। तथा बहनामेककार्यकरणे वैमत्यसंभावनाभयेन महेशितुरेकत्वकल्पना भोजमादिव्ययभयात् कृपणस्यात्यन्तवल्लभपुत्रकलत्रमित्रादिपरित्यजनेन शून्यारण्यानौसेवनंतलामाकलयति । अनेककौटिकासरघा शतसंपाद्यत्वेऽपि शक्रमूर्धमधुच्छचादिकार्याणामेकरूपतयाविगा10 नेनोपलम्भात् । किं चेश्वरस्थाखिलजगत्कर्टत्वे ऽभ्युपगम्यमाने शास्त्राणं प्रमाणेतरताव्यवस्थाविलोपः स्यात् । तथाहि । सर्व शास्त्र प्रमाणमौश्वरप्रणीतत्वादितरत्प्रणीतशास्त्रवत् । प्रतिवाद्यादिव्यवस्था विलोपश्च, सर्वेषामौश्वरादेशविधायित्वेन तत्प्रतिलो माचरणानुपपत्तेः प्रतिवाद्यभावप्रसङ्गात् । इति न सृष्टिकरस्य 15 महेश्वरस्य कथंचिदपि सिद्धिः । ततः सद्भूतार्थप्रकाशकत्वादीत राग एव सर्वज्ञो देवो देवत्वेनाभ्युपगमनाही नापरः कश्चिदिति स्थितम् ॥ अत्र जल्पन्ति जैमिनीयाः । दह हि सर्वज्ञादिविशेषणविशिष्टो भवदभिमतः कश्चनापि देवो नास्ति, तबाहकप्रमाणा20 भावात् । तथाहि । न तावत्प्रत्यक्षं तबाहकं, संबद्धं वर्तमानं हि ग्टह्यते चक्षुरादिना । इति वचनात्।
SR No.022457
Book TitleShad Darshan Samucchay
Original Sutra AuthorN/A
AuthorLuigi Suali
PublisherAsiatic Society
Publication Year1905
Total Pages196
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy