SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ षड्दर्शनसमुञ्चयः सटोकः लोको हि देवेभ्यो दानवांस्तद्विपचत्वेन पृथग्निर्दिशतौति । तेषामिन्द्राः खामिनस्तेषां तैर्वा संपूज्योऽभ्यर्चनीयः । तादृशैरपि पूज्यस्य मानवतिर्यक् चर किन्नरादिनिकर से व्यत्व मानुषङ्गिकमिति । अनेन पूजातिशय उक्तः ॥ तथा मद्भूता यथावस्थिता 5 येऽर्था जौवादयः पदार्थास्तेषां प्रकाशक उपदेशकः । श्रनेन वचनातिशय ऊचानः ॥ तथा कृत्स्नानि संपूर्णानि घात्यघातीनि कर्माणि ज्ञानावरणादीनि तेषां चयः सर्वथा प्रलयः । तं कृत्वा परमं पदं विद्धिं संप्राप्तः । एतेन कृत्त कर्मचयलचणा सिद्धावस्थाभिदधे । अपरे सुगतादयो मोचमवाप्यापि तीर्थ10 निकारादिसंभवे भूयो भवमवतरन्ति । यदाहरन्ये । ११४ 15 20 ज्ञानिनो धर्मतीर्थस्य कर्तारः परमं पदम् । गत्वा गच्छन्ति भूयोऽपि भवं तौर्थनिकारतः ॥ इति । न ते परमार्थतो मोक्षगतिभाज:, कर्मचयाभावात् । न हि तत्त्वत्तः कर्मचये पुनर्भवावतारः । यदुक्तम् । दग्धे बौजे यथात्यन्तं प्रादुर्भवति नाङ्कुरः । कर्मबौजे तथा दग्धे न रोहति भवाङ्कुरः ॥ उतं च श्रसिद्धसेनदिवाकरपादैरपि भवाभिगामुकानां प्रबलमोहविजृम्भितम् । दग्धेन्धनः पुनरुपैति भवं प्रमथ्य निर्वाणमप्यनवधारितभौरनिष्टम् । मुक्तः स्वयं कृततनुश्च परार्थशूरस्वच्छासन प्रतिहतेष्विह मोहराज्यम् ॥
SR No.022457
Book TitleShad Darshan Samucchay
Original Sutra AuthorN/A
AuthorLuigi Suali
PublisherAsiatic Society
Publication Year1905
Total Pages196
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy