SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ सांख्यमतम् । केचित्मांख्या निर्गत ईश्वरो येभ्यस्ते निरीश्वराः, केवलाध्यामैकमानिनः । केचिदीश्वरदेवताः, ईश्वरो देवता येषां ते तथा । तेषां सर्वेषामपि निरौश्वराणां मेश्वराणां चोभयेषामपि तत्त्वानां पञ्चविंशतिः स्यात् । सांख्यमते किल दुःखत्रयाभिहतस्य पुरुषस्य तदुपघातहेतुस्तत्त्वजिज्ञासोत्पद्यते । प्राध्यात्मि- 3 कमाधिदैविकमाधिभौतिकं चेति दुःखत्रयम् । अत्राध्यात्मिक विविधं, शारीरं मानसं च । तत्र वातपित्तश्लेष्मणां वैषम्यनिमित्तं यदुःखमात्मानं देहमधिष्त्य ज्वरातीमारादि समुत्पद्यते, तच्छारौरम् । मानमं च कामक्रोधस्लोभमोरा विषयादर्शननिबन्धनम् । सर्व चैतदान्तरोपायमाध्यत्वादाध्यात्मिकं दुःखम् । 10 बाझोपायसाध्यं दुःखं वेधा, प्राधिभौतिकमाधिदैविकं चेति । ताधिभौतिकं मानुषपशुपचिम्मम्मरीसृपस्थावरनिमित्तं, श्राधिदैविकं यक्षराक्षसग्रहाद्यावेशतकम् । अनेन दुःखत्रयेण रजःपरिणमभेदेन बुद्धिवर्तिनाभिहतस्य प्राणिनस्तत्त्वानां जिज्ञासा भवति दुःखविघाताय । तत्त्वानि च पञ्चविंशति- 15 र्भवन्ति ॥ अथ तत्त्वपञ्चविंशतिमेव विवक्षुरादौ सत्त्वादिगुणस्वरूप माह । सत्त्वं रजस्तमश्चेति ज्ञेयं तावगुणत्रयम् । प्रसादतापदैन्यादिकार्यलिङ्गं क्रमेण तत् ॥ ३५ ॥ 20 ........13...------ - $addarsana--Samuccaya, Fasc. II. N. 8. No. 1151.
SR No.022457
Book TitleShad Darshan Samucchay
Original Sutra AuthorN/A
AuthorLuigi Suali
PublisherAsiatic Society
Publication Year1905
Total Pages196
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy