SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ निःक्षेपपरिच्छेदः ७७ "अहवा वत्थूमिहाणं, नाम ठवणा य जो तयागारो। कारणया से दवं, कज्जावन्नं तयं भावो ॥१॥" (विशेषा. ६०) इति । केवलमविशिष्टजीवापेक्षया द्रव्यजीवत्वव्यवहार एव न स्यात्, मनुष्यादेर्दैवत्वादिविशिष्टजीवं प्रत्येव हेतुत्वादिति अधिकं नयरहस्यादौ विवेचितमस्माभिः ॥ ॥ इति महामहोपाध्यायश्रीकल्याणविजयगणिशिष्यमुख्यपण्डितश्रीलाभविजयगणिशिष्यावतंस पण्डितश्रीजीतविजयगणिसतीर्थ्यपण्डितश्रीनयविजयगणिशिष्येण पण्डितश्रीपनविजयगणिसोदरेण पण्डितयशोविजयगणिना विरचितायां जनतभाषायां निक्षेपपरिच्छेद: संपूर्णः, तत्संपूर्ती च संपूर्णेयं जैनतर्कभाषा । । स्वस्तिश्रीश्रमणसंघाय ॥ सूरिश्रीविजयादिदेवसुगुरोः पट्टाम्बराहमणो, सूरिश्रीविजयादिसिंहसुगुरौ शक्रासनं भेजुषि । तत्सेवाप्रतिमप्रसादजनितश्रद्धानशुद्धचा कृतः, प्रन्योऽयं वितनोतु कोविदकुले मोदं विनोदं तथा ॥१॥ यस्यासन् गुरवोऽत्र जीतविजयप्राज्ञाः प्रकृष्टाशयाः, भ्राजन्ते सनया नयादिविजयप्राज्ञाश्च विद्याप्रदाः । प्रेम्णां यस्य च सन पविजयो जातः सुधीः सोदरः, तेन न्यायविशारदेन रचिता स्तात्तर्कभाषा मुदे ॥२॥ तकंभाषामिमां कृत्वा मया यत्पुण्यमजितम् । प्राप्नुयां तेन विपुलां परमानन्दसम्पदम् ॥३॥ पूर्व न्यायविशारदत्वविरुदं काश्यां प्रदत्तं बुधः, न्यायाचार्यपवं ततः कृतशतग्रन्थस्य यस्यापितम् । शिष्यप्रार्थनया नयादिविजयप्राज्ञोत्तमानां शिशुः तत्त्वं किञ्चिदिदं 'यशोविजय' इत्याख्याभदाख्यातवान् ॥४॥ 'अथवा वस्तु का अभिधान नाम है, उसका आकार स्थापना है, भावी पर्यायके प्रति कारणता द्रव्य है और कार्यापन्न वह वस्तु भाव है। ऐसा मानने पर केवल सामान्य जीवकी अपेक्षासे द्रव्यजीव का व्यवहार नहीं हो सकेगा, क्योंकि मनुष्य आदि देव आदि विशिष्ट जीवके प्रति ही कारण हैं । इस विषय का विशेष विवेचन हमने नयरहस्य आदि ग्रंथों में किया है। -: निक्षेप परिच्छेद संपूर्ण हुवा और जनतर्क भाषा भी संपूर्ण हुई:
SR No.022456
Book TitleJain Tark Bhasha
Original Sutra AuthorN/A
AuthorShobhachandra Bharilla
PublisherTiloakratna Sthanakvasi Jain Dharmik Pariksha Board
Publication Year1964
Total Pages110
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy