SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ (३५) पञ्चमद्रव्यवर्गणात्वमपि युक्तमाभाति, तथोक्तमावश्यकनियुक्तौ चतुर्दशपूर्वविद्भिःश्रुतकेवलिभिर्भद्रबाहुपादैः ओरालविउठ्वाहारतेयभासाणुपाणमणकम्मे ॥ अह दव्यवग्गणाणं कमोत्ति ॥ तथैव सम्वादितं कर्मप्रकृतौ भव्यजनमनःकुमुदेन्दुभिः श्रीमच्छिवशर्मसूरिभिः, जोगेहिं तयणुरूवं, परिणमइ गिण्हिऊण पंचतणू । पाउग्गे चालंबइ, भासाणुमणत्तणे खंधे ॥१॥ प्रतिपादितञ्च देवेन्द्रपूज्यैर्देवेन्द्रसूरिभिः शतकाख्यप श्चमकर्मग्रन्थे। “ इंगदुगणुगाइ जा अभवणंतगुणिआणू । खंधा उरलोचिअवग्गणाओ तह अगहणं तरिया ॥१॥ एमेव विउव्वाहारतेअभासाणुपाणमणकम्मे। १ औदारिकवैक्रियाहारकतेजोभापानपानमनःकर्मसु ॥ अथ द्रव्यवर्गणानां क्रन इति ॥ २ योगैस्तदनुरूपं परिणमयति गृहीत्वा पञ्चतनूनि ॥प्रायोग्याथालम्बते भाष.णुभनोमयान् स्कन्धान् ॥१॥ ३ एकद्विकाणुकादये यावदभव्यानन्तगुणिताणवः। स्कन्धा औदारिकोचितवर्गणा स्तथाग्रहणान्तरिताः॥१॥ एवमेव वैक्रियाहारकतेजोभाषानपानमनःकर्मसु । सूक्ष्माः क्रमादवगाहः ऊनोनामुलासङ्ख्येयांशः ॥२॥
SR No.022455
Book TitleNyaya Tirth Prakaranam
Original Sutra AuthorN/A
AuthorNyayvijay
PublisherNirnaysagar Press
Publication Year1913
Total Pages96
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy