SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ ॥ अहम् ॥ . ॥ ऐदंयुगीनश्रीसंघशरण्यक्रमकजेभ्यो निखिलगुणरत्नरोहण- गिरिभ्यो भट्टारकश्रीतपोगच्छाचार्यश्रीमद् विजयनेमिसूरीश्वरेभ्यो नमो नमः॥ . ॥ तदन्तेवासिविनेयसिद्धान्तवाचस्पति-न्यायविशारद. अनुयोगाचार्य-ओ ही श्री महोपाध्याय-श्रीमद् उदयविजयगणिना विनिर्मिता॥ ॥जैनतत्त्वपरीक्षा.॥ सुरासुरनतं नौमि, वीरं विश्वार्थवेदिनम् । सर्वकर्मविनिर्मुक्तं, वागीशं शिवसौख्यदम् ॥१॥ नमस्कृत्य तमोपोहं, स्यात्कारकिरणान्वितम् । तीर्थकृत्सूक्तमार्तण्ड, भव्यपाथोजबोधकम् ॥२॥ ऐदंयुगीनसङ्घस्या-धिपं नत्वा मुहुर्गुरुम् । नेमिसूरिं मुदा वक्ष्ये, जैनतत्त्वपरीक्षणम् ॥३॥ ___ इह ह्यनादिमहामोहमतङ्गजमालिन्यनवरतदुःखावर्तपरम्परापरिगते जन्मजरामरणहर्षामर्षरोगोहेगशोकाधिव्याध्युपाध्युपद्रवसङ्कटमकरशतसहस्रोपनिपातसङ्कुले सभेदप्रभेदनारकतिर्यग्नरामरगतिचतुष्कदिक्चक्रवाल इष्टानिष्टवियोगसम्प्रयोगवीची
SR No.022455
Book TitleNyaya Tirth Prakaranam
Original Sutra AuthorN/A
AuthorNyayvijay
PublisherNirnaysagar Press
Publication Year1913
Total Pages96
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy