SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ सप्तमः सोपानः। वादिप्रतिवादिनोर्यथायोगं वादस्थानककथाविशेषाङ्गीकारणाऽग्रवादोत्तरवादनिर्देशः साधकबाधकोक्तिगुणदोषावधारणं यथावसरं तत्त्वप्रकाशनेन कथाविरमणं यथासम्भवं सभायां कथाफलकथनं च सभ्यानां कर्माणि । प्रज्ञाज्ञैश्वर्यक्षमामाध्यस्थ्यसम्पन्नः सभापतिः । वादिसभ्याभिहितावधारण-कलहव्यपोहादि च सभापतेः कर्मेति । "भक्ति-क्षान्ति-विरक्ति-बुद्धि-रमणीप्राणेश्वर न्यायधी लिप्सु श्रीमुनिराजचन्द्रविजयाऽभिप्रेरणाद् भूरिशः । अल्पं निर्मितवानिदं प्रकरणं श्रीन्यायतीर्थाभिधं ___ धर्माचार्यपदाम्बुजे परिचरन् श्रीन्यायतीर्थो मुनिः" ॥१॥ इति श्रीन्यायविजयमुनिविरचिते श्रीन्यायतीर्थप्रकरणे वादात्मकः सप्तमः सोपानः ॥ ७॥ समाप्तं चेदं प्रकरणम् AVARANAND
SR No.022455
Book TitleNyaya Tirth Prakaranam
Original Sutra AuthorN/A
AuthorNyayvijay
PublisherNirnaysagar Press
Publication Year1913
Total Pages96
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy