SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ तेषां पट्टधरः सोऽहं, 'सुशीलसूरि' नामत: । जिनोत्तमादि शिष्याणां, नयज्ञानाय हेतवे ॥२७।। (५) द्विसहस्रत्रयोत्रिंशत्तमे वैक्रमिके वरे। माघे शुक्ला त्रयोदश्यां; मेदपाटे बुधे दिने ।।२८।। करेडाख्ये शुभे तीर्थे, अञ्जनस्य विधिः कृता। पार्वादिजिनबिम्बानां, प्रतिष्ठायाः महोत्सवे ।।२६।। (७) रचितञ्च कृता भाषा, गद्य - पद्यान्वयान्विताः । नयविमर्शग्रन्थोऽयं, सर्वेषां तत्त्वज्ञानदः ॥३०॥ नयविमर्शद्वात्रिशिका-६४
SR No.022450
Book TitleNayvimarsh Dwatrinshika
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandir
Publication Year1983
Total Pages110
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy