SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ व्याख्या: परिमलोपमभावसमन्वितैः परिमलस्य उपमायाः भावाः परिमलोपमभावाः, परिमलोपभावैः समन्वितः परिमलोपमभावसमन्वितः तैः परिमलोपमभावसमन्वितैः सुगन्धोपमभावयुतैः नयविमर्शवचः नयानां विमर्शः नयविमर्शः नयविमशरूपवचः नयविमर्शवचः नयार्थकवचः एव सुमनोऽक्षतैः वचः स्वरूपाणि सुमनानि कसुमानि च तैः पुष्पाक्षतैः जिनवरं जिनेषु वरं जिनवरं जिनश्रेष्ठं तीर्थङ्करदेवं चरम अन्तिम परमं सर्वोत्कृष्टं प्रभु श्रोवर्द्ध मानं श्रीमहावीरं परमात्मानं सूरि सुशीलः वै प्राचार्यः सुशीलसूरिः वै एव विनयतः विनयेन युक्तः अर्चति पूजति । अर्थात्-नयविमर्शरूपाक्षतपुष्पवचोभिः सुशीलसूरिः चरमतीर्थङ्करं वर्द्धमानं महावीरप्रभु विनयतः अर्चति ।। पद्यानुवाद : [ द्रुतविलम्बित छंद ] परिमलोपमभाव सभी भरे, नयविमर्श स्वरूप सुपुष्प से। सुवच अक्षत सूरि सुशील ले, नत हुए प्रभुवीर तवार्चने ॥२३॥ नयविमर्शद्वात्रिंशिका-६१
SR No.022450
Book TitleNayvimarsh Dwatrinshika
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandir
Publication Year1983
Total Pages110
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy