SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ यन्ति । यथा 'अनन्तधर्मात्मके वस्तुन्येकधर्मोन्नयनं नयः' इति नयचक्रसारग्रन्थे कथितम् । अतः श्रीजिनभद्रगणिक्षमाश्रमणेनोक्तमस्ति जावंतो वयरणपहा तावंतो वा नया विसद्दामो । ते चेव य पर समया सम्मत्तं समुदिया सव्वे ।। __ [विशेषा., २२६५]" यावन्तो वचनप्रकारास्तावन्तो नयाः सन्ति तथा यावन्तो नया भवन्ति ते सर्वे एकान्तनिश्चयवत्त्वेन अन्यदर्शनरूपा भवन्ति । किन्तु यदा ते समुदिताः जायन्ते तदा एकान्तनिश्चयेन रहिता 'स्यात्' शब्दयुक्तत्वेन हेतुना सम्यक् जायते । अतः श्रीवीतरागदेवस्य स्तुतिकार प्राचार्यः स्तौति. "उदधाविव सर्वसिन्धवः, समुदीर्णास्त्वयि नाथ ! दृष्टयः ।" 'हे नाथ ! यथा समुद्र इतस्ततः समागत्य सर्वा मद्यो मिलन्ति तथैव भगवति सर्वदर्शन धारा आगत्य मिलन्ति ।' परस्परविरुद्धा भवन्तोऽपि नया एकत्र भवितुमर्हन्ति सम्यक्त्वभावं प्राप्नुवन्ति । परस्परविरोधिनां नयानां समक्षे जैनदर्शनमपि तेषामेकान्तरूपविरोधहेतु निरस्यति तदा ते सम्यक्त्वं भजन्ते । श्रीविशेषावश्यकग्रन्थे कथितमपि नयविमर्शद्वात्रिंशिका-५८
SR No.022450
Book TitleNayvimarsh Dwatrinshika
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandir
Publication Year1983
Total Pages110
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy