SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ व्यञ्जनावग्रह का व्यवहार करने वाली सब मान्यताएँ हो जाती हैं । यह एवंभूत नय की विशेषता है ।।१७।। [ १८ ] व्यतिरेकदृष्टान्तेनास्य दृढ़ीकररणम् [ उपजातिवृत्तम् ] स्वविग्रहाद् भिन्नमथास्ति वस्तु, शब्दे न यत्रास्य घटेत भावः । तदा पटे किं न घटप्रयोगो, वो भूयते तद् वद हे सुविज्ञ ! ॥१८॥ अन्वय : 'हे सुविज्ञ ! स्व विग्रहाद् भिन्न वस्तु अस्ति, शब्दे अस्य भावः न घटेत, तदा पटे किं न घटः प्रयोगो भूयते, तद् वद व भूयते' इत्यन्वयः । व्याख्या : 'हे सुविज्ञ ! हे सुमते ! स्वविग्रहाद् शब्दस्य विग्रहाद् यथा ग्राहरणार्थं घटः इति विग्रहाद् भिन्नं वस्तु पदार्थ: प्रस्ति इति मन्यते शब्दे अस्य भावः न घटेत तहिं किं घटशब्दस्यार्थे पटशब्दस्य प्रयोगः नैवानुचितः, तथा पटशब्दस्यार्थे घटशब्दस्य प्रयोगोऽपि भवितुं शक्यते । तद् वद एवंभूतनय एव वः अस्मत् कृते भूयते ? किं न स्वीक्रियते ? नयविमर्शद्वात्रिंशिका - ४७
SR No.022450
Book TitleNayvimarsh Dwatrinshika
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandir
Publication Year1983
Total Pages110
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy