SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ [ १० ] [ उपजातिवृत्तम् ] . व्रणे च पिण्डी चरणे प्रलेपः, नेजनं भोक्तुमिदं फलञ्च । तस्तद् विशेषं कथयन् सदैव, सर्वत्र कार्य न समान धमः ॥9॥ अन्वय : ___ 'वणे पिण्डी च चरणे प्रलेपः, नेत्रे अञ्जनं च इदं फलं भोक्तम्, तस् तद् विशेष कथयन् सदैव समानधर्मैः सर्वत्र न कार्यम्' इत्यन्वय :। व्याख्या : वणे छिन्ने स्थाने वा रुग्णाङ्ग पिण्डी औषधालेपनावेष्टनं वा चरणे पादे प्रलेपः विलेपनं वा नेत्रे नयने अञ्जनं अञ्जनादिकरणं इदं फलं कमपि आम्रादिफलविशेष भोक्तुं भक्षणाय प्रयोजनार्थे तस्तद् तादृशं विशेष विशेषगुणयुक्तं कथयन् कथनस्य सदैव सर्वदा एव अपेक्षा, वणे पिण्डी चरणे प्रलेपः नेत्र अञ्जनं विधेहि इदं फलं भक्षयादि विशेषविभिन्नवाक्यः विश्लेषणं आवश्यक वर्तते । सर्वत्र एव विभिन्नधर्मेषु समानधर्मः समानवाक्यः आदेशः न व्यवहारसिद्धिः विभिन्नार्थानां कृते विभिन्नवाक्यानां प्रयोगः नयविमर्शद्वाविशिका-२६
SR No.022450
Book TitleNayvimarsh Dwatrinshika
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandir
Publication Year1983
Total Pages110
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy