SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ [गुण प्रमाणमञ्जरी [वा. टी.] नयनेति । रसेऽतिव्याप्तिपरिहाराय नयनेति । नयनग्राह्यसत्ताजातिमति घटादावतिव्याप्तिपरिहाराय एकेति । रूपत्वेऽतिव्याप्तिपरिहाराय जातीति । एवमन्यत्रापि । (रूपादीनामवान्तरविभागः, तेषां यावद्रव्यभावित्वञ्च) एते यावाव्यभाव्ययावाव्यभाविभेदविधा। पार्थिवपरमाणोरन्यत्र यावदव्यभाविनः, प्रत्यक्षद्रव्ये प्रत्यक्षतस्तथा सिद्धिः। द्यणुकादिषु रूपादयो यावद्व्यभाविनः, कार्यरूपादित्वात् घंटरूपादिवदिति। सलिलादिपरमाणुरूपादयो यावद्व्यभाविनः, सलिलादिरूपादित्वात् सम्प्रतिपन्नवदिति। [ब. टी. ] एते रूपादयः। पीलपाकवादिमते घटरूपादेरपाकजत्वाद्यावव्यभावित्वात् । प्रत्यक्षतः तर्कोपबृंहितादित्यर्थः । यणुकादिष्वित्यादिपदेन घ्राणादिपरिग्रहः । यावदिति । खाश्रयसमानकालीनध्वंसाप्रतियोगिन इत्यर्थः । पृथिवीपरमाणुनिष्ठरूपादौ व्यभिचारवारणाय कार्यनिष्ठेति। "संयोगादौ व्यभिचारवारणाय रूपादित्वादिति । रूपत्वात् रसत्वादित्यादि पृथगेव हेतुः । यत्पटादिरूपं वादिद्वयमते यावद्रव्यभावि, तहष्टान्तयति-पंटरूपादिवदिति । सलिलादीत्यनुमाने आदिपदेन तेज प्रभृतिपरिग्रहः । परमाणुपदमुद्देश्यसिद्धये । रूपादय इत्यादिपदेन रसादेः परिग्रहः, न तु संयोगादेः। अत्र यत्परमाणौ यो विशेषगुणः स तत्र पक्षः। यद्वा सलिलादिपरमा,विशेषगुणवत्वेन पक्षता । तेन तेजःपरमाणौ रसायभावे वायुपरमाणुषु स्पर्शमात्रसत्वे त्वाश्रयासिद्धिः परास्ता । तेन न वा बाधः । पृथिवीपरमाणुरूपादौ व्यभिचारवारणाय सलिलादीति। संयोगादो व्यभिचारवारणाय रूपादित्वादिति । सम्प्रतिपन्नं जलरूपम् । [अ. टी.] रूपादीनामवान्तरविभागमाह-एत इति । परमाणुपाकॉदिक्रियायां घटादिगतरूपादयो यावद्रव्यभाविनः । के तईयावद्रव्यभाविनः पार्थिवपरमाणूनामिति विभागं विशदयति-पार्थिवेति । उभयत्र प्रमाणमाह-प्रत्यक्षद्रव्य इत्यादिना । पार्थिवगुणादौ व्यभिचारव्युदासीय कार्यरूपादित्वादित्युक्तम् । १भेदेनेति ग, घ. २ परमाणुभ्य इति क. ३ पार्थिवपरमाणूनां रूपादयो यावद्रव्यभाविन इति ग. ४ पदमिदं नास्ति मु. ५ सिद्ध इति ख, ग, सिद्धा इति क. ६ पदमिदं नास्ति क, ग, घ पुस्तकेषु. कार्यनिष्ठरूपादित्वादिति बलभद्रोद्धृतः पाठः ८घटादीति ग, पटादीति घ, पटेति ख. ९ आदिपदं मास्ति घ पुस्तके. १० परमाणावेब रूपादेः पाक इति ये वदन्ति ते पीलुपाकवादिनो वैशेषिकाः, तेषां मत इत्यर्थः । ते हि-अवयविनावष्टब्धेष्ववयवेषु पाको न सम्भवति, किन्तु तेजस्संयोगेनावयविषु विनष्टेषु स्वतन्त्रेषु परमाणुष्वेव पाकः । अनन्तरं पक्कपरमाणुसंयोगायणुकादिक्रमेण महावयविपर्यन्तोत्पत्तिः, वह्निसूक्ष्मावयवानां विजातीयवेगाथीनक्रियावशात्पूर्वव्यूहनाशः व्यूहान्तरोत्पत्तिश्चेत्यभिप्रयन्ति । ११ ध्वंससंयोगादाविति च. १२ पदमिदं नास्ति च पुस्तके. १३ परमाणुगुणेति छ. १४ स्थलजलरूपमिति च. १५ पाकप्रक्रियायामिति ज, द. १६ तर्हि तु इति ट. १७ पार्थिवाणूनामिति ज, ट. १८ पार्थिवाणुरूपादाविति ज, ट. १९ वारणायेति ज, ट. २० रूपादित्युक्तमिति ट.
SR No.022449
Book TitlePraman Manjari
Original Sutra AuthorN/A
AuthorPattambhiram Shastri
PublisherRajasthan Puratattava Mandir
Publication Year1953
Total Pages120
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy