SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ प्रमाणमार्या विषयसूची पृष्ठम् . ५२ ५३ विषयाः पृष्ठम् विषयाः मङ्गलम् - १ परिमाणलक्षणं तद्विभागश्च पदार्थलक्षणं तद्विभागश्च ३ पृथक्त्वलक्षणं तद्विभागश्चद्रव्यलक्षणं तद्विभागश्च ५ संयोगलक्षणप्रमाणविभागाः पृथिवीलक्षणं तद्विभागश्च ६ विभागलक्षणप्रमाणविभागाः परमाणुलक्षणम् ७ परत्वापरत्वयोर्लक्षणं प्रमाणञ्च पृथिवीपरमाणुः ब्यणुकञ्च ८ बुद्धिः तद्विभागः, अविद्यात्मिका बुद्धिश्च पार्थिवद्यणुकम् .. ९ विद्यात्मिका बुद्धिः, सविकल्पकबुद्धिश्च शरीरसामान्यलक्षणम् १० निर्विकल्पकबुद्धिः पार्थिवशरीरं तद्विभागश्च १२ लैङ्गिकीबुद्धिः, अन्वयव्यतिरेकनिरूपणञ्च अयोनिजशरीरानुमानम् १३ हेत्वाभासलक्षणं तद्विभागश्च इन्द्रियसामान्यलक्षणम् शब्दार्थापत्यनुपलब्धीनामन्तर्भावविचारः पार्थिवमिन्द्रियं विषयाश्च स्मृतिनिरूपणम् जललक्षणं तद्विभागः, जलीयशरीरम् इन्द्रियञ्च सुखदुःखनिरूपणम् तेजोलक्षणं तद्विभागश्च इच्छा तद्विभागो द्वेषश्च नयनेन्द्रिये प्रमाणम् प्रयत्नस्तद्विभागश्च तमसोऽद्रव्यत्वनिरूपणम् गुरुत्वलक्षणं तद्विभागश्च वायुलक्षणं तद्विभागश्व द्रवत्वलक्षणं तद्विभागश्च वायोः प्रत्यक्षत्वाप्रत्यक्षत्वविचारः आकाशनिरूपणम् स्नेहलक्षणम् , तस्य यावद्रव्यभावित्वं च संस्कारलक्षणं तद्विभागस्तत्र वेगश्च आकाशस्य नित्यत्वम् स्थितिस्थापकः भावना च काललक्षणं तत्र प्रमाणञ्च दिग्लक्षणं तत्र प्रमाणञ्च धर्माधौं . दिक्कालयोस्समुच्चित्यप्रमाणम् शब्दलक्षणं तस्यानित्यत्वं गुणत्वञ्च दिक्कालयोस्सर्वकार्यनिमित्तत्वम् , सर्वगतत्वञ्च १ शब्दस्य नित्यत्वशङ्का तत्परिहारश्च आत्मनिरूपणं तद्विभागश्च ३४ शब्दविभागः ईश्वरज्ञानादेस्सर्वव्यापित्वम् कर्मणो लक्षणं तस्य प्रत्यक्षत्वञ्च जीवैकत्वनिरासः, तस्य सर्वगतत्वञ्च कर्मणोऽसमवायिकारणत्वाभावशङ्का, मनोलक्षणं तत्र प्रमाणञ्च ३९ तत्परिहारश्च गुणलक्षणं तद्विभागश्च सामान्यलक्षणम् तत्र प्रमाणञ्च रूपरसगन्धस्पर्शाः ४१ सामान्यस्यावस्तुत्वशङ्का तत्परिहारः, रूपादीनां विभागः, तेषां यावद्रव्यभावित्वञ्च परसामान्यमपरसामान्यञ्च भयावद्रव्यभाविनो गुणाः ४३ विशेषनिरूपणम् सखयालक्षणं तद्विभागश्च ४५ समवायनिरूपणम् द्वित्वसिद्धिः, द्वित्वस्यायावद्रव्यभावित्वञ्च ४६ अभावलक्षणं तद्विभागश्च संख्याया यावन्यभावित्वे प्रमाणम् ४९ मोक्षः, तत्र प्रमाणञ्च ४२ १०३ १०४
SR No.022449
Book TitlePraman Manjari
Original Sutra AuthorN/A
AuthorPattambhiram Shastri
PublisherRajasthan Puratattava Mandir
Publication Year1953
Total Pages120
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy