SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ [ पड्दशनमा परमेऽभावे सति तर्कों भवेत्-तों नाम तत्त्वं स्यात् । कथमित्याह'यथे 'ति, दरादूर्ध्वस्थं पदार्थ विलोक्य स्थाणुपुरुषयोः सन्दिहानोऽवहितीभूय विमृशति 'काकादिसम्पालादा 'दिशब्दावल्ल्युत्सर्पणादया स्थाणुधर्मा ग्राह्याः, वायसप्रभृतिसम्बन्धादत्र स्थाणुगकीलकेन माव्यम्. पुरुषे हि शिरःकम्पनहस्तचालनादिभिया काकपातानुपपत्तेः, एवं संशयाभावे तर्कतत्त्वं ज्ञेयमिति । 'ऊर्ध्वमि'. त्यादि,पूर्वोक्तलक्षणाभ्यांसन्देहताभ्यामूर्ध्वमनन्तरं यः 'प्रत्ययः''स्थाणुरेवाय' 'पुरुष एवायं ' यः प्रतीतिविषयः स 'निर्णयः' निर्षयनामा तत्वविशेषो ज्ञेयः, यत्तदावर्थसम्बन्धादनुक्तावपि बेयौ ।। २७-२८॥ बादत्तच्चमाह-- आचार्यशिष्ययोः पक्ष-प्रतिपक्षपरिग्रहात् । यः कथाभ्यासहेतुःस्था-दसौ वाद उदाहृतः॥२९॥ व्याण्या-'असो वादः उदाहता' कथितस्तज्ज्ञैरिति । या किमित्याह-कथाभ्यासहेतुः,कथा प्रामाणिकी तस्या अभ्यासे हेतु: ३०. " कथा द्विविधा -वीतरागकथा विजिगीषुकथा च, यत्र वीतरागेण गुरुणा सह शिष्मस्तत्त्वनिर्णधार्थ साधनोपालम्भी करोति साबनं स्वपक्ष उपालम्भव पर पक्षेऽनुमानस्य दूषणं, सा वीतरागका वादसंज्ञयवोच्यते, वादं प्रतिपक्षस्थापनाहीनमपि कुर्यात् । प्रश्नद्वारेणैव यत्र विजिगीपुर्जिगीषुगा सह लाभपूजाख्यानिकामो अयपराजयार्थ प्रवर्तते, वीतरागो वा परानुग्रहार्थ ज्ञानाकुरसंरक्षणार्थ च प्रवर्तते, मा
SR No.022448
Book TitleShaddarshan Samucchay
Original Sutra AuthorN/A
AuthorVijayjambusuri
PublisherMuktabai Gyanmandir Sansad
Publication Year1950
Total Pages194
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy