SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ [ षड्दर्शन व्याख्या दुपमानं प्रमाणम्, “आल्यात' कषित, यत्तदोनिस्वापिसम्बन्धात, यत्किश्चिद प्रसिद्धस्थ साधनम् ' महायमापस्वार्थस्य शापनं क्रियते, 'प्रसिद्धधर्मसापात् इति प्रसिद्धःआषालगोपालानाविदितो योऽसौ धर्म:-असाधारणं लक्षणं तस्व सापय-समामधर्मस्वं तत इति तदुपमानपाख्यातम् । दृष्टान्तमाह'यथा गौवयस्तया' इति, यया कश्चिदरण्यवासी मागरिकेण 'कोहग् गवयः ?' इति पृष्टः स च परिचितगोगषयलक्षमो नामरिकं माह-' यथा गौस्तथा मवयः,' खुरककुदलालसास्नादिमान्यादृशो गौस्तया जन्मसिद्धो गवयोऽपि तादृशो ज्ञेय इत्यर्थः। भत्र प्रसिद्धो गौस्तत्सापादप्रसिद्धस्य गवयस्य साधनमिति ॥२३॥ . उपमानं व्यावर्ण्य शाब्दप्रामाण्यमाह शाब्दमाप्तोपदेशस्तु, मानमेवं चतुर्विधम् । प्रमेयं त्वात्मदेहार्थ-बुद्धीन्द्रियसुखादि च ॥२४॥ '.. व्याख्या-'तु' पुनः 'आप्तोपदेशः शान्दम् ' बास इत्यषितर्यवादी हितश्चासः प्रत्ययितजनस्तस्य य उपदेशः-देवमावाक्यं तच्छाब्दम्-आगमप्रमाणं ज्ञेयमिति । एवमुक्तमाया 'मान' १. 'मानं समाख्या ध । २६. भत्र गौतमसूत्रम्-" प्रसिद्धसाधोत्सायसीधनमुषमानम् । " (२ २-६ )
SR No.022448
Book TitleShaddarshan Samucchay
Original Sutra AuthorN/A
AuthorVijayjambusuri
PublisherMuktabai Gyanmandir Sansad
Publication Year1950
Total Pages194
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy