SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ विचाटीका ग्लो०१९] सापकत्वादप्रमाणम्, अतः सफलं व्यवसायात्मकमिति विशेषणम् । तथा 'व्यपदेशविवर्जितम्' इति, व्यपदेशः विपर्ययस्तेन रहितम्, तथा ह्याजन्मकाचकामलादिदोषदूषितचक्षुषः पुरुषस्य घपले भड्खे पीतज्ञानमुदेति, वद्यद्यपि सकलकालं तन्नेत्रदोषाविरामादिन्द्रियार्वसनिकर्पोत्पन्नमस्ति तथाप्यन्यवस्तुनोऽन्यथावबोधान्न तधयोतलक्षणं प्रत्यक्षम् । इति प्रत्यक्षसाधकं विशेषणचतुष्टयमुक्त्वा साम्पतमनुमानमाह 'इतरन्मानम्' इति, इतरद् अन्यन्मानम् अनुमानमुपदिशति, 'तद् ' अनुमानं 'पूर्व प्रथमं 'त्रिविधं" त्रिपकारं 'भवेत् 'जायेत । पूर्वमितिपदेनानुमानान्तर्भेदानन्त्यमाह । 'वत्पूर्व ' प्रत्यक्षपूर्व चेति श्लोकद्वयार्थः॥१७-१८ ॥ अनुमाननैविध्यमेवाहपूर्ववच्छेषवच्चैव, दृष्टं सामान्यतस्तथा । तत्राचं कारणात् कार्य-मनुमानमिहोदितम्॥१९॥ २१ तथा च गौतमसूत्रम्-"इन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानमव्यपदेश्यमव्यभिचारि व्यवसायात्मकं प्रत्यक्षमिति " (१-१-४) । अत्र तर्करहस्यदीपिकाकृच्छ्रीमन्तो गुणरत्नसूरयः-"तत्रेति तेषु प्रमाणेषु प्रथमं प्रत्यक्षमुच्यते । अत्रास्येदमक्षपादप्रणीतं सूत्रम्-"इन्द्रियार्थसनिकत्पिनं सानमः, व्यपदेश्यमव्यभिचारि व्यवसायात्मकं प्रत्यक्षम" (१-१-४) इति । इन्द्रियं चक्षुरादि मसापर्यन्तं तस्यार्थः परिच्छेच इन्द्रियार्थः, इन्द्रियविषयभूतोऽर्थों रूपादिर"
SR No.022448
Book TitleShaddarshan Samucchay
Original Sutra AuthorN/A
AuthorVijayjambusuri
PublisherMuktabai Gyanmandir Sansad
Publication Year1950
Total Pages194
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy