SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ [षड्दर्शनस० __ भूयोऽपि 'विशेषयन्नाह -- 'नित्यबुद्धिसमाश्रित' इति पाश्चतपुद्धिस्थानं, क्षणिकबुद्धिमतो हि पराधीनकार्यापेक्षितमा मुख्यकर्तृत्वाभावादनीश्वरत्वप्रसक्तिरिति। ईदृग्गुणविशिष्टः शिवो नैयायिकमतेऽभ्युपगन्तव्यः ॥१३॥ अथ तत्त्वानि प्ररूपयन्नाहतत्त्वानि षोडशामुत्र, प्रमाणादीनि तद्यथा। प्रमाणं च प्रमेयं चर, संशयश्च३प्रयोजनम् ४॥१४॥ दृष्टान्तोऽप्यथए सिद्धान्तोऽ-वयवा स्तर्कट निर्णयो। वादो१० जल्पो११ वितण्डा च १२, हेत्वाभासा १३ श्छलानि च १४ ॥ १५ ॥ जातयो१५ निग्रहस्थाना१६-न्येषामेवं प्ररूपणा। अर्थोपलब्धिहेतुः स्यात्, प्रमाणं तच्चतुर्विधम् ॥१६॥ त्रिभिर्विशेषकम् ॥ व्याख्या-'अमुत्र' अस्मिन् प्रस्तुते नैयायिकमते पोटकतत्त्वानि 'प्रमाणादीनि' प्रमाणमभृतीनि 'तद्यथा' इति ... १ विशिष्टयन्नाह जं. । विशिषन्नाह पु. । २ °न्तोऽथ सिद्धान्तोऽवयवतर्कविनिर्णयाः। पु. । ३ °यवस्त जं.।
SR No.022448
Book TitleShaddarshan Samucchay
Original Sutra AuthorN/A
AuthorVijayjambusuri
PublisherMuktabai Gyanmandir Sansad
Publication Year1950
Total Pages194
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy