SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ [षड्दर्शनइत्यनुमान लैषिकमित्यवः । यतः सम्यग्ज्ञान' निश्चिताक्वोप: 'द्विधा' द्वित्रकारः प्रत्यक्षानुमानाभ्यामेवेत्यर्थः ॥९॥ पृथक् पृथग् दर्शनापेक्षलक्षणसार्यभीरुः कीदृक् प्रत्यक्षमत्र ग्राहमित्याशंकायामाह प्रत्यक्ष कल्पनाऽपोढम-भ्रान्तं तत्र बुध्यताम् । त्रिरूपाल्लिङ्गतो लिङ्गि-ज्ञानं त्वनुमानसंज्ञितम्॥१०॥ व्याख्या-तत्र' प्रमाणोभय्यां, प्रत्यक्षं 'बुध्यता' ज्ञायवां शिष्येणेति, किम्भूतं ? 'कल्पनापोडं,' शब्दसंसर्गक्ती प्रतीतिः कल्पना, तया 'अपोलं' रहितं निर्विकल्पकमित्ययः, अन्यश्च-' अभ्रान्तं ' भ्रान्तिरहितं, रगरगायमाणपरमाणुलक्षणस्वलक्षणं हि प्रत्यक्षं निर्विकल्पकमभ्रान्तं च तत् । घटपटादिवाबस्त लपदार्थप्रतिबद्धं च ज्ञानं सविकल्पकं, तच्च बाबस्थूलार्थानां तत्तन्यवानुमानसोपपत्तिमिानराकरिष्यमाणत्वात् नीलाकारपरमाणुस्वरूपस्से(स्यै )व तात्त्विकत्वात् । ननु यदि वाह्यार्थी न सन्ति किंविषयस्तह्वयं घटकटशकटादिस्थूलपातमास इति चेनिरालम्बन एवायमनादिवितथवासनामवर्तितो व्यवहारामासो निर्विषयत्वादाकार केशवत् स्वतहानवद्वेति । यदुक्तम् १"ल्पि' जं २ घटशकटकटादि ध ।
SR No.022448
Book TitleShaddarshan Samucchay
Original Sutra AuthorN/A
AuthorVijayjambusuri
PublisherMuktabai Gyanmandir Sansad
Publication Year1950
Total Pages194
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy