SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ १६ ___ [ षड्दर्शनस० युक्तियुक्ततामनुभवतीति ज्ञापनायैव भूयोऽनन्तधर्मकपदप्रयोगो, न पुनः पाश्चात्यपद्योक्तानन्तधर्मपदेन पौनरुक्त्यमाशङ्कनीयमिति पधार्थः, ग्रन्थस्य बालावबोधार्थफलत्वात् ॥५७॥ अथोपसंहरनाह-- ૧૧૮ जैनदर्शनसंक्षेप, इत्येष कथितोऽनघः । पूर्वापरविघातस्तु, यत्र क्वापि न विद्यते ॥ ५ ॥ व्याख्या-इति पूर्वोक्तमकारेण एष प्रत्यक्षलक्ष्यो जैनदर्शनसंक्षेपः कथितः, विस्तरस्यागाधत्वेन वक्तुमगोचरत्वात् , उपयोगसारः संक्षेपो निवेदितः, + किंविशिष्टः ? अनघो निर्दूषणः, सर्ववक्तव्यस्य सर्वज्ञमूलत्वेन दोषकालुष्यानवकाशात् । तुः समुच्चयार्थे, यत्र पुनः पूर्वापरविघातः क्वापि न विद्यते। पूर्वस्मिन्नादौ अपरस्मिंश्च प्रान्ते विघातो विरुद्धार्थता यत्र दर्शने क्वापि पर्यन्तअन्थेऽपि परस्परविसंवादो नास्ति, आस्तां तावत् केवलिभाषितद्वादशाङ्गेषु पारम्पर्यग्रन्थेष्वपि सुसम्बद्धार्थत्वाद् विरुद्धार्थदौर्गन्ध्या - ११८ 'त्येवं की ध. बृ. वृ. पृ. १०३।१ ११९ रपर(रा)घाता, यत्र ध. बृ. वृ. पृ० १०॥1 +किम्भूतोऽन जं.।
SR No.022448
Book TitleShaddarshan Samucchay
Original Sutra AuthorN/A
AuthorVijayjambusuri
PublisherMuktabai Gyanmandir Sansad
Publication Year1950
Total Pages194
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy