SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ ९८ [ षड्दर्शन० तसदसचउवन्नाई, सुरमणुदुगपंचतणुउवंगतियं । अगुरुलहुपढमखगई, बायालीसं ति सुहपयडी || (४३) भावार्थस्तु ग्रंथविस्तरभयान्नोच्यते । इति श्लोकार्थः ॥४८-४९॥ शेषतत्त्वान्याह-पापं तद्विपरीतं तु, मिथ्यात्वाद्यास्तु हेतवः । यस्तैर्बन्धः स विज्ञेय, आश्रवो जिनशासने ॥५०॥ व्याख्या - तु पुनस्तद्विपरीतं पुण्यप्रकृतिविसदृशं पापं पापतत्त्वमित्यर्थः । मिथ्यात्वाद्याश्चेति मिथ्यादर्शनाविरविप्रमादकषाययोग हेतवः --- पापस्य कारणानि, तत्प्रकृतयश्च द्वयशीतिः, तद्यथा- १०० थावरदसचउजाई, अपढमसंठाणखगासंघयणा । तिरिनरयदुगुवघायं, वन्नचर नाम चउतीसा ॥ (४४) नरयाउ नीय अस्साय घायपणयाल सहिय वासीई । सुरनरतिगुञ्चसायं तसदसतणुवंगवरच उरंसं । परघाउसा तिरिआऊ, वन्नच उपर्णिदिसुभगह ॥ १५ ॥ बायाल पुण्णपगद्द, अपढमसंठाणखगइ संघयणा ॥ तिरिदुग असायनीओ - वधायइग विगलनिरयतिगं ॥ १६ ॥ थावरदस वनचउक्क, धापणयालसहिअ बानीइ । पावपयडित्ति दोसु वि, वन्नाह गहा सुहा असहा ॥१७॥ x तत्त्वमाह व जं. १००. “असद्देवगुरुधर्मेषु सद्देवादिबुद्धिर्मिथ्यात्वम्, हिंसाद्यनिवृत्तिरविरतिः, प्रमादो मद्यविषयादिः, कषायाः क्रोधादयः, योगा मनोवाक्कायव्यापाराः |” (नृ० कृ० पृ०७२ ) P
SR No.022448
Book TitleShaddarshan Samucchay
Original Sutra AuthorN/A
AuthorVijayjambusuri
PublisherMuktabai Gyanmandir Sansad
Publication Year1950
Total Pages194
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy