________________
विद्या० टीका ग्लो० ४५-४६ ] यदाहुः
शानीनो धर्मतीथस्य, कर्तारः परमं पदम् । गत्वाऽऽगच्छन्ति भूयोऽपि, भव(व) तीर्थनिकारतः॥ (३९) इति ।
न ते परमार्थतो मोक्षगतिभाजः, कर्मक्षयाभावात् । न हि तत्वतः कर्मक्षये पुनर्भवावतारः । यदुक्तम्
दग्धे बीजे यथाऽत्यन्तं, प्रादुर्भवति नाङ्कुरः । कर्मबीजे तथा दग्धे, न रोहति भवाङ्कुरः ॥ (४२) इति ।
उक्तं च श्रीसिद्धसेनदिवाकरपादैरपि भूयो भवाभिगामुकानां प्रवलमोहविजृम्भितं, यथाद्विधिनिषेधकल्पनया च ) पञ्चमः ५। स्यानास्त्येव स्यादव्यक्तमेवेति निषेधकल्पनया (युगपद्विधिनिषेधकल्पनया) च षष्ठः ६ । (स्यादत्येव स्यानास्त्येव ) स्यादवक्तव्यमेवेति क्रमाद् विधिनिषेधकल्पनया युगपद्विधिनिषेधकल्पनया (च) सप्तमः ७ इति *सप्तभङ्गीयम् । यदाहुः इत्यधिकं जं. प्रतौ ।
९५. " आजीविकनयानुसारिणः ।" स्या० म० पृ. ४ । " अजीवं निरात्मत्वमभ्युपगच्छन्तीत्याजीविका बौद्धाः।" इत्येतस्य टि. तत्रैव । ... ९६. तत्त्वार्थसूत्रे द्वि० विभागे दशमाध्यायेऽन्त्यकारिका लो० ८, पृ. ३१९। (सिद्धसेनीया टीका दे० ला• मुद्रिता )
* सप्तभंगीयमालिखिता स्या० मं० पृ. १८१। .