SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ विद्या ठीका श्लो० ४५-४६ ] नविशेष हि सामान्यं, भवेच्छशविषाणयत् । सामान्यरहितत्वेन, विशेषारतवदेव हि ॥(३६) तथा एकान्तसत्त्वमेकान्तासत्त्वं चावार्तमेव, तथाहि - सर्वभावानां हि सदसदात्मकमेव स्वरूपं, एकान्तसत्वे वस्तुनो वैश्वरूप्यं स्यादेकान्तासत्वे च निःस्वभावता भावानां स्यात् , तस्मात् स्वरूपेण सत्वात् पररूपेण चासत्त्वात् सदसदात्मकं वस्तु सिद्धं, बदाह “ सर्वमस्ति स्वरूपेण, पररूपेण नास्ति च । . अन्यथा सर्वसत्त्वं स्यात्, स्वरूपस्याप्यसम्भवः॥ (३७) इति । ततश्चैवस्मिन् घटे सर्वेषां घटव्यतिरिक्तपदार्थानामभावकण सरनेकान्तात्मकत्वं घटस्य सूपपादम् । एवं चैकस्मिन्नर्थ हाते सर्वेपामर्थानां ज्ञानं, सर्वपदार्थपरिच्छेदमन्तरेण तनिषेधात्मन एकस्य वस्तुनो विविक्ततया परिच्छेदासम्भवात् । आगमोऽप्येवमेव व्यवस्थितः___ जे एगं जाणइ से सव्वं जाणइ, जे सव्वं जाणइ से एगं जाणइ । तथा- ९२ "मोमांसाश्लोकबार्तिकसूत्र५आकृतिवादे श्लोकः १. " स्या : सं. पृ. १०४। वेत् खरवि जं. । ९३. प्र. मो. पृ. ११ । x प्येवं व्यं ध.।
SR No.022448
Book TitleShaddarshan Samucchay
Original Sutra AuthorN/A
AuthorVijayjambusuri
PublisherMuktabai Gyanmandir Sansad
Publication Year1950
Total Pages194
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy