________________
नयरहस्यप्रकरणम्।
-
-
-
लत्त्वार्थ० अ० ५ सू० ३१] इति, अधिकं त्रिलूभ्यालोके । द्वौ मूलभेदौ-द्रव्यार्थिकः पर्यायार्थिकश्च। तन्न द्रव्यमात्रग्राही नयो द्रव्यार्थिकः', अयं हि द्रव्यमेव तापिचकमभ्युपैति, उत्पाद-विनाशौ पुनरतात्विको, आविर्भाव-तिरोभावमात्रत्वात् । 'पर्यायमात्रग्राही पर्यायाधिक:', अयं जिज्ञासून प्रन्याह-अधिक त्रिभूपालाक इति । इत्थं व्यवस्थिन्ऽनेकान्ततत्त्वे प्रमाणविपये तदंशस्य द्रव्यस्य पर्यायस्य वा ग्राही जति नय इति व्यवस्थितम् । तं विभजते-सावित्यादिना-द्रव्याथिका ज्योचार्थिकभेटन नयो द्विविध इत्यर्थः । सलमेनाविन्युक्त्या गम मजबहादयोनयभेदाः सर्वेऽप्यनयोरेवान्तवन्तीति दर्शितम् । ॐ ज्यार्थिकपर्यायार्थिकयोमध्ये । द्रव्यमानावगाही नया इति लक्षणम . दमाथिक इति लक्ष्यम , यो नयो द्रव्यं गृलाति स पर्यायं न गृलात्मे के लिए 'द्रव्यग्राही' इत्युक्त्यापि सामञ्जस्ये मानपद स्वरूपावगतय गट नातिव्याप्त्यादिव्यवच्छित्तये, 'नयः' इत्युपादानादेव प्रमाण ऽतिष्यामि निरासादिति बोध्यम् । द्रव्यमात्रग्राहित्यमेव द्रव्याधिकस्योपपादयति अयं हीति-हि यतः, अयं द्रव्यार्थिकनयः। द्रव्यमंच स्वयमे, उत्पादव्ययध्रौव्यात्मकं वस्तु स्याद्वादसिद्धान्तिनम , नत्र इत्याथिकनयो प्रौव्यमेव वास्तविकमभ्युपतीत्यर्थः । यद्युत्पादविनाश बोतन्नये न नात्त्विको नहि घटाग्रुत्पादनाय मृद्दण्डचक्रचीवरादिसामनौलम्पादन घटादिविनाशाय घटायुपरि मुद्रादिनियातनमकिञ्चित्कार वा स्यादिन्यत आह-आविर्भावतिरोभावमात्र बाहिति-घटादीनां मृद द्रव्याद्यात्मनां सर्वदा सत्त्वमेव, न तु पूर्वमभृत्वा भवनमुत्पाद तन्नये. किन्तु पूर्य मृदात्मना मत पव घटादेर्मुद्दण्डादिसामग्रीत आविर्भावः । स पकाप्रोत्पादः, एवं मुहरपाताद्यनन्तरं न सर्वथाऽभावलक्षणविनाशो वटादेः किन्तु तिरोभाव पव, तत्रैव च विनाशकव्यापारसाफ यम, तिरो-. भाव एव च विनाशः, इत्थं चोत्पादकलामग्रीत आविनावमात्रस्य